SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः 'सङ्गः' परिग्रहस्तस्य परिज्ञा प्रत्याख्यानम्, तत्रोदाहरणमाह - नयरी य चंपनामा, जिणदेवे सत्थवाहअहिच्छत्ता । अडवी य तेण अगणी, सावयसंगाण वोसरिणा ।।१३१९ ।। चम्पायां जिनदेवाख्यः, श्रावकः सार्थपोऽभवत् । प्रतस्थे घोषणापूर्वमहिच्छत्रां पुरीं प्रति ।१। स भिल्ललण्टितः सार्थो, नश्यन् श्राद्धोऽटवीं ययो । पृष्ठे व्याघ्रात्पुरो बढेरभितो भी: प्रपाततः ॥२॥ अपश्यन् शरणं सोऽथ, भावलिङ्गं प्रपत्रवान् । कृतसामायिकः कायोत्सर्गस्थः श्वापदाहतः ।। अन्तकृत्केवली भूत्वा, सिद्धिसौख्यमवाप सः ।।१३१९ ।। प्रायश्चित्तद्वारोदाहरणे गाथापूर्वार्धमाह - पायच्छित्तपरूवण, आहरणं तत्थ होइ धणगुत्ता (पूर्वार्धं ।।१३२०।।) आचार्या धनगुप्ताख्या, एकत्र नगरेऽभवन् । छद्यस्था अपि दातुं ते, प्रायश्चित्तं विदुस्तथा ।।। शुद्धिरेतावताऽमुष्य, स्यान्न वेतीङ्गितादिभिः । पावें वहति यस्तेषां, स निस्तरति तत्सुखम् ।२। शोधयत्यतिचारं चाऽधिकां चाप्नोति निवृतिम् । एवं प्रायश्चित्तज्ञानवहनाद्योगसङ्ग्रहः ।३। आ.नि. प्रति.अ.सूत्र. द्वात्रिंशता योगसंग्रहः सङ्गानां प्रत्याख्यानम्(३०) जिनदेवः प्रायश्चित्तकास्तिा(३१) धनगुप्ताचार्याः। गाथा-१३१९ १३२० ९५० ९५० १. 'प्रपातितः' ल । E [४४६]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy