________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
एवमावश्यकाद्यां स, सामाचारी व्यधान्मुनिः । न किञ्चन विसस्मार, सोपयोगः क्षणे क्षणे ।५। किं मे कडं किं च मे कि सेसं, किं सक्कणिजं न समायरामि । किं मे परो पासइ किं च अप्पा, किं वाहं खलियं न विवजयामि ।६। भाव्यं चिन्तापरेणैवं, सर्वदेव हि साधुना । ध्यानसंवरयोगतामाह -
नगरं च सिंधुवद्धण, मुंडिवगो अजपुस्सभूई य । आणयणपूसमित्ते, सुहुमे झाणे विवाओ य ।।१३१७ ।। आसीन्मुण्डिवको राजा, नगरे सिन्धुवर्धने । पुष्पभूत्यभिधास्तस्मिन्नाचार्याः सुबहुश्रुताः ।१।। बोधितस्तैः स राजेन्दुः, परमः श्रावकोऽभवत् । पुष्पमित्रश्च शिष्योऽस्ति, तेषामतिबहुश्रुतः ।। अवसन्नतयाऽन्यत्र, तिष्ठति स्म परं सुखी । अन्यदा दध्युराचार्याः, सूक्ष्मध्याने प्रवेशनम् ।३। महाप्राणसमं तच, तत्र स्याञ्चेतनापि न । अगीतार्थाश्च तत्पाश्चे, पुष्पमित्रोऽथ शब्दितः ।४। आगतः कथितं तस्य, प्रपत्रं तेन तेऽप्यथ । स्थित्वैकत्रापवरके, ध्यानमारेभिरे रहः ।५।। दत्ते ढोकं न कस्यापि, स तेषां किन्तु वक्तयदः । अत्रस्था एव वन्दध्वं, व्याकुलाः सन्ति सूरयः ।६। शीथिलीभूताचारतया ।
आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसंग्रहः ध्यानसंकृतता(२८) * पुष्पभूत्याचार्यः।
गाथा-१३१७
९४७
९४७ [४४३]