SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ आवश्यक सुचिरंपि वंकुडाई, होहिंति अणुज्जइज्जमाणाइं । करमंदिदारुयाई, गयंकुसागारबिंटाई ।। १३१३ ।। निर्युक्तिः फलस्य मूलं वृन्तमुच्यते तदत्र वृन्त शब्देन लक्षणया मूलं वाच्यम् । ततो 'गजाङ्कुशाकारवृन्तानि' गजाऽङ्कुशाकारमूला श्रीतिलकाचार्य- * करवन्दिकादारूणि । 'सुचिरं' बहोः कालाद्वक्राण्यपि, 'अणुज्जइज्जमाणाइ' अनु पश्चात् स्नेहनतापनादिभिः ऋजूक्रियमाणानि ऋजूभवन्तीलघुवृत्तिः त्यर्थः । एकं एषः, अन्यत्करकण्ड्वादिराज्यत्यागो द्रव्यव्युत्सर्गः । एषामेव क्रोधादित्यागो भावव्युत्सर्गः । प्रत्येकबुद्धकथाविस्तरतस्तु अस्मत्कृतप्रत्येकबुद्धचरिते ज्ञेयः । । १३१३ ।। अप्रमादद्वारमाह - ९४५ रायगिहमगहसुंदरि, मगहसिरी कुसुमसत्थपक्खेवो । परिहरियअप्पमत्ता, नट्टं गीयं नवि य चुक्का ।। १३१४ ।। पुरे राजगृहेऽत्रासीज्जरासङ्घो महानृपः । गाथक्यौ तस्य मगधसुन्दरीमगधश्रियो । १ । चेन्नाऽसौ स्यात्तदैकाऽहं, राजा च स्याद्वशे मम । मगधश्रीस्ततो दुष्टा, तस्या नाट्यस्य वासरे ॥२॥ विषभावितसौवर्णकेसरायितसूचिभिः । संवलितैः कर्णिकारै, रङ्गोत्सङ्गमपूजयत् ॥३॥ अक्का मगधसुन्दर्या, विलोक्याऽभ्यूहते स्म तान् । किमेषु कर्णिकारेषु, न लीयन्ते मधुव्रताः । ४ । सदोषाणि स्फुटं पुष्पाण्येतान्यत्र च चेदहम् । वक्ष्ये योग्यानि नाऽर्चाया, भावितानि विषेण वा । ५ । १. 'स्नेहेन' ल 'स्नहन' छ । २. 'कथातो' ल । मगधसुन्दर्याः । ******** आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसंग्रहैः अप्रमत्तता (२६) मगधसुन्दरी । गाथा - १३९३ -१३१४ ९४५ [ ४४१]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy