________________
Ekk***8
नियुक्तिः
आवश्यक- जया रज्जं च रटुं च, पुरं अंतेउरं तहा । सव्वमेयं परिचज्ज, संचयं किं करोसिमं ।१। करकण्डुर्यावन्नोत्तरं दत्ते तावन्नमिराह -
आ.नि.
प्रतिक्रमणाजया ते पेइए रज्जे, कया किञ्चकरा बहू । तेसिं किञ्चं परिच्चज्ज, अप्पकज्जकरो भव ।२। अथ गन्धारः स्माह - श्रीतिलकाचार्य
ध्ययनम् जया सव्वं परिचज, मुक्खाय घडसी भवं । परं गरिहसी कीस, अत्तनीसेसकारये ।३।।
सूत्रव्याख्या लघुवृत्तिः करकण्डुरथोवाच-मुक्खमग्गं पवन्नेसु, साहूसु बंभयारिसु । अहियत्थं निवारंते, न दोसं वत्तुमरिहसि ।४।
द्वात्रिंशता रूसउ परो मा वा, विसं वा परियत्तउ । भासियव्वा हिया भासा, सपक्खगुणकारिया ।५। तथा -
योगसंग्रहः ९४४
द्रव्यभावव्युजहा जलंताई कट्ठाई, उवेहाइ न चिरं जले । घट्टिया घट्टिया, झत्ति तम्हा सहह घट्टणं ।।१३१२।।
त्सर्गः(२५) __ अयं सामान्योपदेशः । यथा ज्वलन्ति काष्ठानि उपेक्षया न चिरं चिरेणापि ज्वलन्ति । 'घट्ट' चलने घट्टितानि पुनर्झगित्येव ज्वलन्ति ।।
करकण्ड्वादिः। अयं भावः - कर्माणि निर्जरन्ति सन्ति उपेक्षया अकामेन चिरेणापि सर्वथा न निर्जरन्ति । परस्परोपदेशप्रेरणाभ्यस्तु झगित्येव निर्जरन्ति,
गाथा-१३१२ *तस्मात् 'घट्टनां' प्रेरणां सहतेति ।।१३१२।।
९४४ [४४०]
(K