SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः भा. पोराणय गयदप्पो, गलंतनयणो चलंतविसमुट्ठो । सो चेव इमो वसहो, पड्डयपरिघट्टणं सहइ ।।२१२।। 'समीक्ष्य' पर्यालोच्य, धर्म प्रपन्नः । 'ढिक्कियसद्दो' भाङ्कारशब्दः । इत: पञ्चालविषये, काम्पिल्यपुरपत्तने । द्विमुखो भूभृदन्येद्युरिन्द्रकेतुं निरेक्षत ।। लोकर्महीयमानं तं, नानापुष्पादिभूषणम् । पतितं च क्षणान्मूत्रोचारदुर्गन्धिभूतले ।२। प्रतिबुद्धस्तत: सोऽपि, व्रतमादाय भूपतिः । सञ्जातः जातिस्मरणो, विजहार महीतले ।३। अत्राऽपि भाष्यकृदाह - भा. जो इंदकेउं सुअलंकियं, तं दटुं पडतं पविलुप्पमाणं । रिद्धिं अरिद्धिं समुपेहिया णं, पंचालारायावि समिक्ख धम्मं ।।२१३।। मिथिलायां विदेहेषु, नमिर्नाम्ना नरेश्वरः । महादाहोऽन्यदाऽस्याऽऽसीदेव्यो दाहोपशान्तये ।। घर्षन्ति चन्दनं तत्र, वलयानां खलत्कृतिः । स्याहुःसहा महीभर्तुरुत्तार्य वलयान्यथ ।२। दधुर्देव्यस्तदैकैकं, खलत्कारोऽथ नाऽभवत् । पृष्टे राज्ञा तदाख्यातं, तत्त्वाऽबोधि भूपतिः ।३। भावयन्मिथिलाधीशो, नमिरेकत्वभावनाम् । सम्बुद्धो व्रतमादाय, व्यहार्षीदवनीतले ।४। ९४२ आ.नि. प्रति.अ.सूत्र. द्वात्रिंशता योगसंग्रहैः द्रव्यभावव्युत्सर्गः(२५) करकण्ड्वादिः। गाथा-१३११ भा. गाथा२१२-२१३ ९४२ [४३८] .महाध्वजम् ।
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy