________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
SSSS
९४१
तत्र गत्वा पिताऽसौ ते, करकण्डो रहोऽभ्यधात् । सोऽप्राक्षीत्पितरौ ताभ्यां, सर्वमूचे यथातथम् ।३७ ।
आ.नि. दर्शिता नाममुद्रा सा, तत्तथा रत्नकम्बलम् । नाभिमानानिवर्तेऽहं, साऽथ चम्पापुरीं ययौ ।३८ ।
प्रति.अ.द्वा. राजसौधं गता सर्वरुपलक्ष्य नमस्कृता । राजा पप्रच्छ तं गर्भ, सोचेऽसौ पुररोधकृत् ।३९।
योगसंग्रहः तुष्टो राजाऽमिलद्गत्वा, पुर्या चक्रे महोत्सवः । दत्वा तस्याऽथ राज्ये द्वे, प्रावाजीद्दधिवाहनः ।४०।
द्रव्यभावव्युकरकण्डुः स च क्ष्माभृत्प्रायोऽभूद् गोकुलप्रियः । दृष्ट्वाऽन्यदा शरद्येकं, तर्णकं शुभवर्णकम् ।४१।
त्सर्गः(२५) ऊचे दोह्या न माताऽस्य, पयः पाय्योऽन्यदप्यसौ । तैस्तथानुष्ठिते जातः, शक्करः सोऽतिदुर्द्धरः ।४२।
* करकण्ड्वादिः। दृष्ट्वा तुष्टो नृपः पश्चात्प्राप्त: कालेन गोकुलम् । पप्रच्छ स वृषः कुत्रादर्शयंस्तेऽथ तं वृषम् ।४३।
गाथा-१३११
भा.गाथाजरन्तं वीक्ष्य तं बुद्धो, जातो जातिस्मृतिर्नृपः । व्रतमादाय कार्तिक्यां, निरीहो व्यहरन्महीम् ।४४।
२१०-२११ अमुमर्थं भाष्यकृदाह - भा. सेयं सुजायं सुविभत्तसिंग, जो पासिया वसहं गुट्ठमझे । रिद्धिं अरिद्धिं समुपेहिया णं, कलिंगरायावि समिक्ख धम्मं ।।२१०।।
९४१ भा. गुटुंगणस्स मज्झे, ढिक्कियसद्देण जस्स भजति । दित्तावि दरियवसभा, सुतिक्खसिंगा समत्थावि ।।२११।।
[४३७] • वृषभः । मनोज्ञः सोऽतिदुर्द्धरः हिताचरणे ।
**
RRRRRR
*
*
**
**