SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः SSSS ९४१ तत्र गत्वा पिताऽसौ ते, करकण्डो रहोऽभ्यधात् । सोऽप्राक्षीत्पितरौ ताभ्यां, सर्वमूचे यथातथम् ।३७ । आ.नि. दर्शिता नाममुद्रा सा, तत्तथा रत्नकम्बलम् । नाभिमानानिवर्तेऽहं, साऽथ चम्पापुरीं ययौ ।३८ । प्रति.अ.द्वा. राजसौधं गता सर्वरुपलक्ष्य नमस्कृता । राजा पप्रच्छ तं गर्भ, सोचेऽसौ पुररोधकृत् ।३९। योगसंग्रहः तुष्टो राजाऽमिलद्गत्वा, पुर्या चक्रे महोत्सवः । दत्वा तस्याऽथ राज्ये द्वे, प्रावाजीद्दधिवाहनः ।४०। द्रव्यभावव्युकरकण्डुः स च क्ष्माभृत्प्रायोऽभूद् गोकुलप्रियः । दृष्ट्वाऽन्यदा शरद्येकं, तर्णकं शुभवर्णकम् ।४१। त्सर्गः(२५) ऊचे दोह्या न माताऽस्य, पयः पाय्योऽन्यदप्यसौ । तैस्तथानुष्ठिते जातः, शक्करः सोऽतिदुर्द्धरः ।४२। * करकण्ड्वादिः। दृष्ट्वा तुष्टो नृपः पश्चात्प्राप्त: कालेन गोकुलम् । पप्रच्छ स वृषः कुत्रादर्शयंस्तेऽथ तं वृषम् ।४३। गाथा-१३११ भा.गाथाजरन्तं वीक्ष्य तं बुद्धो, जातो जातिस्मृतिर्नृपः । व्रतमादाय कार्तिक्यां, निरीहो व्यहरन्महीम् ।४४। २१०-२११ अमुमर्थं भाष्यकृदाह - भा. सेयं सुजायं सुविभत्तसिंग, जो पासिया वसहं गुट्ठमझे । रिद्धिं अरिद्धिं समुपेहिया णं, कलिंगरायावि समिक्ख धम्मं ।।२१०।। ९४१ भा. गुटुंगणस्स मज्झे, ढिक्कियसद्देण जस्स भजति । दित्तावि दरियवसभा, सुतिक्खसिंगा समत्थावि ।।२११।। [४३७] • वृषभः । मनोज्ञः सोऽतिदुर्द्धरः हिताचरणे । ** RRRRRR * * ** **
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy