________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
९३८
नाऽनुगन्तुं क्षमः कोपि ययौ दूरेऽटवीं गजः । अटवीं वीक्ष्य पुरो मार्गे देवो देवीमवोचत |५| यास्यत्यस्य तलेनेभो, ग्राह्या शाखाऽस्य तत्त्वया । राजा दक्षोऽग्रहीच्छाखां, हता राज्ञी तु हस्तिना | ६ | निर्मानुषामरण्यानीं, प्राप्तोऽथेभस्तृषाऽऽतुरः । हृदं दृष्ट्वा ययौ तत्र, जलकेला प्रवृत्तवान् ॥७॥ देव्युत्तीर्य शनैस्तस्मान्मार्ग कमप्यजानती । प्रत्याख्यायाऽथ साकारं दिश्येकस्यां चचाल सा ॥८ दूरं गतां निरैक्षिष्ट, तापसः सोपि तां जगौ । वत्से ! त्वं कासि साऽवादीत्पुत्री चेटकभूभुजः । ९ । दधिवाहन भार्याहमत्राऽऽगां करिणा हता । चेटकस्य सगोत्रः स, तामाश्वासितवान् मुनिः । १० । ददौ वनफलान्यस्या, दिनैः कतिपयैरथ । तां निर्वाह्याऽटवीमूचे, हलकृष्टा पृथिव्यतः । ११ ।
नाss क्रामामो वयं दन्तपुरे गच्छामुनाऽध्वना । गत्वा तत्राऽऽर्यिकामूले, व्रतमादत्त धार्मिकी | १२ | गर्भ नाख्यदथ ज्ञाते, प्रवर्तिन्या न्यवेदयत् । जातं निशि सुतं कण्ठे, नाममुद्राविभूषितम् ।१३। उज्झति स्म श्मशाने सा, रत्नकम्बलवेष्टितम् । श्मशानपालो मातङ्गः, प्रेक्ष्य पत्ये तमार्पयत् ॥१४ ॥ साध्वीनां कथितं जातो, मृतः सूनुरथोज्झितः । स मातया तया सख्यान्नित्यं स्वं पुत्रमीक्षते ॥ १५ ॥ १. दूरे गता निरेक्षिष्ट तापसं... प । २. क्रमामो' लल, खप ।
******************************
आ.नि. प्रतिक्रमणा
ध्ययनम्
सूत्रव्याख्या
द्वात्रिंशता
योगसंग्रहैः
द्रव्यभाव
व्युत्सर्गः (२५) करकण्ड्वादिः ।
गाथा - १३११
९३८ [४३४]