________________
आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः
RRRRRRRRK
शारदेनातपेनाऽथाभ्याहतो बाधितो तृषा । जाह्नवीमुत्तरन्तौ तौ, मनसाप्यम्बु नैच्छताम् ।३। गङ्गादेव्यादृता तीरे, घोषानिर्माय वैक्रियान् । आजूहवत्तौ भिक्षार्थ, दृष्ट्वा तामुपयुज्य च ।४। ज्ञात्वा सुरीं निराकृत्य, प्रस्थितावथ देवता । चक्रेऽनुकम्पया वर्षावाईलं भूमिरार्द्रिता ।५। शीतो वातश्च तेराप्यायितो ती ग्राममीयतुः । भिक्षा तत्राददे ताभ्यां, नेवोत्तरगुणाः क्षताः ।६। व्युत्सर्गद्वारे द्रव्यव्युत्सर्गे करकण्ड्वादीन् दृष्टान्तत्वेन भाष्यकृन्मुखेनाह -
भा. करकंडु कलिंगेसु, पंचालेसु अ दुम्मुहो । नमीराया विदेहेसु, गंधारेसु अ नग्गई ।।२०८।।
भा. वसभे अ इंदकेऊ, बलए अंबे य पुष्फिए बोही । करकंडुदुम्मुहस्सा, नमिस्स गंधाररन्नो य ।।२०९।। चम्पापुर्या बभूवाऽत्र, पार्थिवो दधिवाहनः । पत्नी पद्मावती तस्य, पुत्री चेटकभूभुजः ।१। अन्यदा दोहदस्तस्या, जज्ञे गर्भानुभावतः । यदहं राजनेपथ्या, धृतच्छत्रा महीभुजा ।२। पृष्टा राज्ञाऽवदत्पश्चादारोप्य जयहस्तिनम् । राज्ञी राजा धृतच्छतो, ययावुद्यानभूमिकाम् ।। वर्षारम्भस्तदा चासीदामृगन्धतस्ततः । स्मृतविन्ध्यः करी मत्तो, धावति स्म वनं प्रति ।४। १. 'मत्वा' ल।
आ.नि. * प्रति.अ.सूत्र. * द्वा.योगसंग्रहैः ।
उत्तरगुण * प्रत्याख्यानम्(२४)
धर्मघोषधर्मयशसौ द्रव्यभावव्युत्सर्ग:(२५) करकण्ड्वादिः।
गाथा-१३११ भा.गाथा-२०८
९३७
SEE**
*
२०९
*****
९३७ [४३३]