________________
आवश्यक-* नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
इदमाख्यानं सामायिकनियुक्तावुक्तम् । यावत्साधुरुत्पाट्य साधुसमीपं नीत इति । संवरद्वारे प्रतिपक्षे उदाहरणमाह -
वाणारसीइ कुट्ठगपासे, गोवालिभद्दसेणे य । नंदिसिरी पउमसिरी, रायगिहे सेणीए वीरो ।।१३०७।। पुरे राजगृहे श्रीमद्वर्धमानप्रभोः पुरः । एका नाट्यविधिं देवी, दर्शयित्वा ययौ तत: ।१। पप्रच्छ श्रेणिकः कषा, स्वाम्यूचे कासिपत्तने । भद्रसेनाभिधो जूर्णश्रेष्ठी नन्दा च तत्प्रिया ।२। नन्दश्रीस्तत्सुता कन्या, तत्र चैत्ये च कोष्ठके । श्रीपार्श्वः समवासार्षीनन्दश्रीः प्राव्रजत्ततः ।३। दत्ता गोपालिकायाः सा, शिष्या तीव्र तपो व्यधात् । पश्चाञ्च बकुशा जाता, हस्तपादादिधावनात् ।४। वार्यमाणा पृथक्तस्थौ, तदनालोच्य सा मृता । क्षुद्रे हिमवदद्री श्रीदेवी पाहदेऽभवत् ।५। सेषा नाट्यं व्यधादस्याः फलमल्पमसंवरात् । आत्मदोषोपसंहारमाह -
बारवइ अरिहमित्ते, अणुद्धरी चेव तहय जिणदेवे । रोगस्स य उप्पत्ती, पडिसेहो अप्पसंहारो ।।१३०८ ।। द्वारवत्यां महापुर्यामर्हन्मित्रो वणिग्वरः । अनुद्धरी प्रिया तस्य, जिनदेवश्च तत्सुतः ।।
९३३
आ.नि. प्रतिक्रमणा
ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसंग्रहैः संवस्कारिता(२०)
नन्दश्रीः। गाथा-१३०७
१३०८ ९३३
藥藥華藥業樂業藥華藥: 華藥業華藥華藥華藥華藥華華藥業業華華華
[४२९]