________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
आगामन्त्रिगिरा हाल:, पार्थिवोऽथाह मन्त्रिणम् । मिलितोऽसि किमस्य त्वं, सोऽवदन्न मिलाम्यहम् ।१०। अथाऽन्तःपुरभूषादिद्रविणेस्तं तदाक्षिपत् । हालेऽथ पुनरायाते, निद्रव्यत्वान्ननाश सः ।११। नगरं जगृहे हालो द्रव्यप्रणिधिरेषिका । आचार्यो जिनदेवोऽभूदत्रैव भृगुपत्तने । वादिनौ भ्रातरो भिक्षू, भदन्तककुणालको ।। वादित: पटहस्ताभ्यां, जिनदेवगुरुस्तदा । गतोऽभूद्वन्दितुं चैत्यं, श्रुत्वा तेन स वारितः ।२। जातो राजकुले वादस्तौ द्वावपि विनिर्जितौ । दध्यतुस्तावमीषां न, सिद्धान्तावगमं विना ।३। उत्तरं शक्यते दातुं, शाम्यागोविन्दवत्ततः । व्रतं जग्रहतुः पश्चात्पठता(तोः) भावतोऽभवत् ।४।। सुविधिद्वारमाह - बारवई वेयरणी, धनंतरि भविय अभविए विजे । कहणा य पुच्छियंमी, गइनिद्देसे य संबोही ।।१३०५ ।। सो वानरजूहवई, कंतारे सुविहियाणुकंपाए । भासुरवरबुदिधरो, देवो वेमाणिओ जाओ ।।१३०६।।
९३२
आ.नि. प्रति.अ.सूत्र.
सूत्र.द्वा. योगसङ्ग्रहः निर्मायता(१८)
शालवाहनः सुविधिकारिता
(१९) भदन्तककुणालको । गाथा-१३०५
१३०६ ९३२ [४२८]