SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ k* *** आवश्यक-* नियुक्तिः श्रीतिलकाचार्य-* ** * लघुवृत्तिः नृपाग्रेऽवाचयन्मन्त्री, मित्रप्रभनरेश्वरः । भोः सुजात! त्वया घात्योऽर्धराज्यं दास्यते तव ।११। कुपितोऽथ नृपो लेखहरान् वध्यान् समादिशत् । मन्त्रिणा ते घृताश्छन्नाः, पृथ्वीनाथोऽथ दध्यिवान् ।१२। लोकज्ञातं हतेऽ मुष्मिन्पुरक्षोभो भविष्यति । मम तस्य च भूपस्य, प्रदास्यन्त्ययशो जनाः ।१३। ततः प्रत्यन्तनगरे, अरुक्खुरीति नामनि । अस्ति माण्डलिकस्तत्र निजश्चन्द्रध्वजाभिधः ।१४। सुजातः प्रहितस्तत्र, विशिष्टेश्वर्यसङ्गतः । राजादेशं समर्प्य स्वं, चन्द्रध्वजनृपान्तिके ।१५। राजकार्योपदेशेन, कर्तुं प्रेताधिपातिथिम् । सोऽगात्तदा नृपोऽदर्शि, राजादेशः समर्पितः ।१६ । घात्यस्त्वयेष दृष्ट्वेति, दध्यावस्तु हनिष्यते । सह प्रतिदिनं तेन, खेलति स्म महीपतिः ।१७। रूपशीलसदाचारान्, दृष्ट्वा तस्य व्यचिन्तयत् । नूनमन्तःपुरध्वंसदोषात्रिग्राहितोऽस्त्यसो ।१८। ईदृग् रूपं कथं हन्मि, इत्याख्यत्तस्याऽखिलं रहः । सुजात: स्माह यद्वेत्सि, तत्कुरुष्वाऽथ सोऽवदत् ।१९। न त्वां हन्मि रहस्तिष्ठ, दत्ता चन्द्रयशा स्वसा । अस्ति त्वग्दोषिणी सा च, तया सार्धं समस्ति सः ।२०। सुजातस्यापि सङ्क्रान्तो, रोगस्तत्सङ्गमतो मनाक् । सा तु तेनोपदेशोधः, प्रबोध्य श्राविका कृता ।२१।। .सुजाते । ******* आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहैः संवेगपरता ।(१७) सुजातः । गाथा-१३०३ ९२७ ******* ********* ९२७ [४२३] ***
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy