SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः ९२५ धृतौ मतिधृतिमतिस्तद्वारमाह - नगरी य पंडुमहुरा, पंडववंसे मई य सुमई य । वारीवसभारुहणे, उप्पाइय सुटुएयपभासे ।।१३०१।। वारिवृषभ: प्रवहणम् नगरी पाण्डमथरा, तत्रासन्पञ्च पाण्डवाः । स्थापितः प्रव्रजद्धिस्तैर्निजे राज्ये निजः सतः ।। नेमि नन्तुं दधावुस्ते, हस्तिकल्पपुरेऽन्तरा । भिक्षां गताः प्रभु कालगतं श्रुत्वा विषादिनः ।२। आत्तं भक्तं परित्यज्य, गत्वा शत्रुञ्जयाचले । विधायाऽनशनं प्राप्य, केवलं निर्वृतिं ययुः ।३। तद्वंशे पाण्डुसेनोऽभून्नृपस्तस्य सुताद्वयम् । मतिश्च सुमतिश्चैव, ते द्वे अपि च रेवते ।४।। नन्तुं चैत्यानि पोतेन, प्रस्थिते सागराऽध्वना । उत्पाते तत्र संजाते, रुद्रादीन् जनताऽस्मरत् ।५। ताभ्यां पुनर्भृशं स्वात्मा, संयमे विनियोजितः । भिन्ने प्रवहणे प्राप्य, ज्ञानं मुक्तिरलभ्यत ।६। सुस्थितो लवणाधीशोऽकार्षीत्पूजां तदङ्गयोः । दिव्योद्योतेन तत्तीर्थ, प्रभासाभिधयाऽभवत् ।७। संवेगद्वारमाह - चंपाए मित्तपभे, धणमित्ते धणसिरी सुजाए य । पियंगू य धम्मघोसे, अरक्खुरी चेव चंदझए ।।१३०२।। १. 'वारीवसभाहरणे' ल ल ख छ प, । २. 'सहएय पवजा' ल,ख प छ । आ.नि. प्रति.अ.सूत्र. द्वात्रिंशता योगसंग्रहः धृतिप्रधान मतिता(१६) पाण्डवाः मतिसुमती। गाथा-१३०१ १३०२ ९२५ [४२१] ******
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy