________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
९२४
****
हन्ति कालं विपर्यस्तां, सामाचारी करोति च । आचार्यं साधवोऽथाहुरस्त्वेषो यदि वा वयम् ॥३॥ निःसार्यते स्म निम्बोऽथ, जनकोपि तमन्वगात् । गतोऽन्याचार्यनिकटे, तत्रापि निरसार्यत ॥४। पञ्चप्रतिश्रयशतान्यवन्त्यां हिण्डितोऽथ सः । स्थितिः कुत्राऽप्यभून्नाऽथ, संज्ञाभूमौ पिताऽरुदत् ॥५॥ सोऽवक् किं रोदिषि पितर्निम्बो नाम त्वया कृतम् । पितोचे सान्वयं नाम, नाऽदां किन्त्वेवमेव तत् । ६ । साम्प्रतं दुःकृ[ष्कृ] तैस्ते भो, लेभे नाहमपि स्थितिम् । न चोत्प्रव्रजितुं शक्यं, तस्याप्यासीदथाऽधृतिः ॥७ ॥ ऋषतस्तात कुत्रापि, मार्गय स्थानमेकदा । इतो भावी विनीतोऽहं, पार्श्वेऽगादीक्षितुस्ततः ॥८ । साधवः क्षुभिताः सोऽवक्, न करिष्यति दुर्व्रयम् । तथापीच्छन्ति ते नैव, तानाचार्यास्ततोऽभ्यधुः | ९ | प्राघूर्णका तिष्ठतोऽद्य, यातारौ श्वस्ततः स्थिती । स्थण्डिलादिविधिं कुर्वन्निम्बोऽथारञ्जयन्मुनीन् ॥१० ॥ अमृताम्रस्ततो जातस्तेनाऽन्येऽपि प्रतिश्रयाः । विनयाद्यैररज्यन्त सर्वत्राभून्महर्षता । ११ । विनयोपगता तस्य, नादी पश्चाच साऽभवत् ।
१९
१. 'उचेतस्तात' प, 'तस्तात' ख 'कृतेतस्तात' ल । 'ऋषत् गतो' ऋष इतः गच्छ इतः इत्यर्थः ।
****************************
आ.नि. प्रति. अ. सूत्र.
द्वा. योगसंग्रहैः
विनयोपगता (१५) निम्बः ।
गाथा - १३००
९२४ [४२०]