________________
आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः
९२३
आचारोपगतामाह -
पाडलिपुत्त हुयासण, जलणसिहा चेव जलणदहणे य । सोहम्मपलियपणये, आमलकप्पाइ नट्टविही ।।१२९९ ।। नगरे पाटलीपुत्रे, श्रावकोऽभूद्धताशनः । तद्भार्या ज्वलनशिखा, दहनज्वलनो सुतो ।। व्रतं चतुर्भिरप्यात्तं, ज्वलन: सरलात्मकः । मायावी दहनोऽभ्येहीत्युक्तोऽगाद्याहि चाऽऽगमत् ।। मृतोऽसौ तदनालोच्य सौधर्मे द्वावपीयतुः । पञ्चपल्यस्थिती जातौ शक्राभ्यन्तरपर्षदि ।३। पुर्यामामलकल्पायां, श्रीवीरः समवासरत् । तौ द्वावप्यागतो देवी, नाट्यं दर्शयतस्तदा ।४। ऋजून्येकस्य रूपाणि, वक्राण्यन्यस्य चाऽभवन् । तद् दृष्ट्वा गौतमस्वामी, पप्रच्छ स्वामिनं ततः ।५। तत्प्राग्भवं प्रभुः प्राह, मायादोषाद्भवत्यदः । आचारोपगतैकस्य, द्वितीयस्य च नाभवत् ।६। विनयोपगतामाह -
उजेणी अंबरिसी, मालुग तह निंबए य पव्वजा । संकमणं च परगणे, अविणय विणए य पडिवत्ती ।।१३००।। उज्जयिन्यामिहाम्बर्षिब्राह्मणो मालुका प्रिया । निम्बः सुतो मालुकायां, मृतायां ससुतो द्विजः ।। व्रत्यभूदुविनीतस्तु, निम्बकः कायिकाभुवि । कण्टकायखनत्क्षौति, स्वाध्यायस्य प्रवेदने ।२।
* आ.नि. * प्रति.अ.सूत्र. * द्वा.योगसङ्ग्रहः आचारोपगता
(१४) दहनज्वलनी विनयोपगता
(१५) निम्बः। गाथा-१२९९
१३०० ९२३ [४१९]