________________
आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः *
सम्यक्त्वशुद्धिरित्येवं, कर्तव्या योगशुद्धये । समाधिद्वारमाह - __ नयरं सुदंसणपुरं, सिसुनागे सुजस सुव्वए चेव । पव्वज सिक्खमाई, एगविहारे य फासणया ।।१२९८ ।। पुरं सुदर्शनपुरं, सुदर्शनकृताश्रयम् । शिशुनागो गृहपतिः, सुयशास्तस्य वल्लभा ।। तत्पुत्रः सुव्रतो गर्भादपि वृद्धिं गतः सुखम् । यौवनस्थः प्रबुद्धः सन्नापृच्छय व्रतमग्रहीत् ।२।। पठितोऽथैकविहारप्रतिमा प्रतिपन्नवान् । शक्रेण श्लाधितो देवः, परीक्षार्थमितीरितः ।३। कुमारब्रह्मचारीति, धन्योसि त्वं तपोधनः । सन्तानछेदकारीति, त्वत्तो धन्येतरो न तु ।४। । दर्शिती विषयासक्ती, तन्मातापितरो तथा । क्रन्दन्तौ मार्यमाणो च, तथा तावेव दर्शितौ ।५। । नाक्षुभ्यत्समचित्तोऽसावृतवोऽथ विनिर्मिताः । कटाक्षेवीक्ष्य साक्षेपमवगूढः सुरस्त्रिया ।।। तथापि संयमे सोऽभूद्, दृढो ज्ञानं शिवं गतः ।
आ.नि. प्रतिक्रमणा
ध्ययनम्
सूत्रव्याख्या ___ द्वात्रिंशता
योगसङ्ग्रहैः तःसमाधिः(१३)
सुव्रतः । गाथा-१२९८
९२२
************
९२२ [४१८]
.धन्येतरो - अधन्यो इत्यर्थः ।