________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
९२१
ऊचे मया प्रभुः सत्यं, न पृष्टश्चिन्तयंस्तथा । जातिस्मृत्या ज्ञातशौचः, सोऽगात्प्रत्येकबुद्धताम् ।१२ ।
एवं शौचेन सर्वेषां शुद्धिः स्याद्योगसङ्ग्रहः ।
सम्यग्दृष्टिद्वारमाह -
सायंमि महाबल, विमलपभे चेव चित्तकम्मे य । निप्फत्ति छट्ठमासे, भूमीकम्मस्स करणं च ।।१२९७ ।। साकेतपुरनाथेन, महाबलमहीभुजा । दूतः पृष्टः किमन्येषामस्ति मे नास्ति कथ्यताम् ॥१ ॥ सोऽवक् चित्रसभा नास्ति, तदेवाहूय भूभुजा । विमलः प्रभाकरश्च प्रख्याती चित्रकारिणौ । २ । अद्धीकृत्याऽर्पिताऽऽस्थानसभा चित्रयितुं तयोः । जवन्यन्तरितं चित्रयतोरेकेन निर्मितम् ॥३॥ संस्कृता भूर्द्वितीयेन, राजा तद्रष्टुमाययौ । चित्रमेकस्य दृष्ट्वाऽदान्मुदितः पारितोषिकम् ॥४। पृष्टः प्रभाकरोऽवादीचित्रं नाऽकारि भूः कृता । राजोचे भूः कृता कीदृक् जवनीमपनीय सः ॥५ । अदर्शयन्नृपोऽपश्यचित्रं तत्राऽतिनिर्मलम् । राजोचे किमिदं सोऽवक्, प्रतिबिम्बमिदं प्रभो ! | ६ | तचित्रं छादितं भूमिर्दृष्ट्वा रूप्यमयीव सा । राजोचेऽस्त्वेवमेवैषा, तस्यादाद् द्विगुणं धनम् ॥७॥
****************************
आ.नि. प्रतिक्रमणा
ध्ययनम्
सूत्रव्याख्या द्वात्रिंशता
योगसङ्ग्रहैः
सम्यक्त्व
शुद्धिः (१२)
चित्रकारः ।
गाथा - १२९७
९२१ [४१७]