________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
यातरावपि ते च्यत्वा, नगरे कोशलापरे । नन्दनस्य सुते जाते, श्रीमती कान्तिमत्यथ ।२४। अन्यदाऽशोकदत्ताख्यः, श्रेष्ठी गजपुरं गतः । शङ्खश्रेष्ठीसुतामीक्षाञ्चक्रे सवाङ्गसुन्दरीम् ।२५। कृते समुद्रदत्तस्य, प्रार्थिता सा ददौ स ताम् । पुत्रमानीय तत्राऽथ, चक्रे वीवाहमद्धतम् ।२६। कृतश्वाशुरवासा, उगादन्यदा सा पितुर्गृहे । तामानेतुं जगामाऽथ, समुद्रः श्वशान्तिके ।२७। उपचारोऽभवद्भयास्तत्र स्नानाशनादिकः । दिव्यं वासगृहं यावन्निशायां स प्रवेक्ष्यति ।२८। तावत्सर्वाङ्गसुन्दर्यास्तत्माकर्मोदयं गतम् । ततोऽपश्यत् स निर्गच्छत्पुंश्छायामथ दध्यिवान् ।२९। अनिद्रस्तत्र तल्पस्थो, दुःशीलाऽसौ प्रिया स्फुटम् । अथाऽऽयाता प्रियोपान्ते, न तेनोल्लापिताऽपि सा ।३०। ततः साऽत्यन्तमुद्विग्ना, ऽगमयत्तां निशां प्रगे । एकस्याऽऽख्याय विप्रस्य, तद्धर्ता स्वं पुरं ययो ।३१। अथ तो कोशलपुरे, गत्वा नन्दनपुत्रिके । गरिष्ठः श्रीमती कान्तिमती लघुरुपायत ।३२। तदाऽऽकाऽधृतिर्जज्ञे, गतागतमपि स्थितम् । सर्वाङ्गसुन्दरी साऽथ, प्रवव्राज क्रमेण च ।३३। विहरन्ती प्रवतिन्या, साकं साकेतमागमत् । प्राग्भवभ्रातृजाये ते, तां प्रति प्रेमतत्परे ।३४। •थातरौ - देवृषत्नी ज्येष्ठपत्नी च ।
आ.नि. नमस्कारनियुक्तिः। वस्तुद्वारे
मायायां सर्वाङ्गसुन्दरी
कथा । गाथा-९१८
५२९
५२९
[२५]
*******