SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ********** आवश्यक- तयोर्दैवादभूत्पुत्रस्तत्र बोधं तयोविंदन् । श्रीवीरः समवासार्षीत्, श्रेष्ठी नन्तुं प्रभुं ययो ।३। नियुक्तिः * प्रबुद्धो धर्ममाकाणुव्रतान्यग्रहीत्ततः । लभ्यं यक्षो ययाचे, तं न ददौ स दयापरः ।४। श्रीतिलकाचार्य- यक्षस्तं खण्डशः कर्तुमारेभे श्रेष्ठिपुङ्गवम् । कियत्स्वपि च खण्डेषु, कृतेषु श्रेष्ठ्यचिन्तयत् ।५। लघुवृत्तिः धन्योऽहं यन्मया सत्त्वा, नाऽऽा संयोजिताऽनया । एवं परीक्ष्य तत्सत्त्वं, स्वयंबुद्धः सुरांवरः ।। एतद्देशशुचिः श्रावकत्वम्, अथ सर्वशुचि: । द्वो श्रीवीरप्रभोः शिष्यावशोकस्य तरोरधः । धर्मघोषो धर्मयशा, गुणयन्ती श्रुतं स्थिती ।। पूर्वाह्नेऽथापराह्ने च, न छाया पर्यवर्त्तत । उवाचैकोऽथ लब्धिस्ते, द्वितीयस्तेऽभ्यधात्ततः ।। एकोऽगात्कायिकी भूमि, द्वितीयोप्यगमत्तथा । स्थिता तथैव तच्छाया, ज्ञातं लब्धिर्न कस्यचित् ।३। अथ पृष्टः प्रभुः किं न, छायाऽस्य परिवर्त्तते । प्रभोर्मुखेन वृत्तान्तं, तस्य ब्रूते स्म शास्त्रकृत् ।४।। सोरियसमुद्दविजए, जनजसे चेव जन्नदत्ते य । सोमित्ता सोमजसा, उंछविही नारदुप्पत्ती ।।१२९५ ।। अणुकंपा वेयड्डे, मणिकंचण वासुदेव पुच्छा य । सीमंधरजुगबाहू, जुगंधरे चेव महबाहू ।।१२९६ ।। ९१९ आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहैः संयमविषये शुचिता(११) नारदः। गाथा-१२९५ १२९६ ९१९ [४१५] K********* IARRRRRRRRRRRRRRA
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy