SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ९१७ ********* तितिक्षाद्वारमाह - इंदपुरमिंददत्ते, बावीस सुया सुरिंददत्ते य । महुराए जियसत्तू, सयंवरो निव्वुईए उ । । १२९१ । । अग्गियए पव्वयए, बहली तह सागरे य बोधव्वे । एगदिवसेण जाया, तत्थेव सुरिंददत्ते य ।।१२९२ ।। स्पष्टे ।१२९१-१२९२। कथा मनुष्यजन्मदृष्टान्तेषूक्ता । सुरेन्द्रदत्तकुमारस्य द्रव्यतितिक्षा भावे उपनयः - साधुकल्पः कुमारोऽत्र, कषायाश्चाग्निकादयः । द्वाविंशतिः कुमारास्तु, सुदुर्दान्ताः परीषहाः ॥ १ । रागद्वेषौ पदातीनी, वेध्या राधाऽक्षितारका ! विशिष्टाऽऽराधना ज्ञेया, सिद्धिर्निवृतिदारिका ॥ २ । आर्जवद्वारमाह चंपा कोसियज्जो, अंगरिसी रुद्दए य आणत्ती । पंथग जोइजसाविय, अब्भक्खाणे व संबोही ।। १२९३ ।। चम्पायां कौशिकार्योऽभूदुपाध्यायो महामतिः । तस्याद्योऽङ्गऋषिः शिष्यो, ग्रन्थिछिद्रुद्रकोऽपरः ।१ । उपाध्यायेन दार्वर्थ, द्वावपि प्रेषितौ वने । दारुभारं गृहीत्वैति, सायमङ्गऋषिर्वनात् ॥ २ ॥ रुद्रो रन्त्वा दिनं सायं स्मृत्वा बहिरधावत । दध्यौ वीक्ष्य तमायान्तं गुरोर्निःसारयाम्यमुम् ॥३॥ • पदाति + इन = पदातीनः = पायदलना स्वामी' इति भाषायाम् । ******* ****** आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहैः परिषह्यदिजयः (९) सुरेन्द्रदत्तकुमारः । आर्जवम् । (१०) अङ्गऋषिः । गाथा - १२९११२९३ ९१७ [४१३]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy