________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
準準準準準準準業藥華藥業雜
अर्थः कथातो ज्ञेयः - साकेतं नाम नगरं, पुण्डरीको नरेश्वरः । युवराजः कण्डरीको, यशोभद्रा च तत्प्रिया ।। रक्तस्तां वीक्ष्य दूत्योचे, सा नेच्छन्मारितोऽनुजः । नंष्ट्वा सार्थेन तत्पत्नी, श्रावस्तीनगरीं ययौ ।२। तत्राऽऽचार्योऽजितसेनः, कीर्तिमती महत्तरा । तत्र सापि प्रवव्राज, धारिणीवत्तदन्तिके ।३। परं न साऽत्यजत्पुत्रं, किन्तु क्षुल्लमचीकरत् । स वयःस्थो व्रतं कर्तुमक्षमो जननीं जगी ।४।। यामीति स्थापितो मात्रोपरोध्य द्वादशाब्दिकाम् । एवं महत्तराचार्योपाध्यायैरपि स व्रजन् ।५।। स्थापितोऽत्यादृतैः क्षुल्लोऽष्टाचत्वारिंशदब्दिकाम् । तथाप्यतिष्ठत्स प्रेषि, मात्रोचे माऽन्यतो गमः ।६। साकेते पुण्डरीकस्ते, पितृव्योऽस्ति नृपस्ततः । मुद्रां कम्बलरत्नं चाऽऽदाय तत्र व्रजेः सुत ! ७। गतोऽस्थाद्यानशालायां, राज्ञः श्वो नृपमीक्षिता । पर्षद्याभ्यन्तरायां स, प्रेक्षत प्रेक्षणं निशि ।८। नर्तकी तत्र नर्तित्वा, रङ्गेण सकलां निशाम् । विभान्त्यां च विभावर्या, निदिद्रासुरभूत्ततः ।। तन्माताऽचिन्तयत्पर्षत्तोषिताऽऽत्तं धनं बहु । चेत्प्रमादोऽस्या मुष्टाः स्मस्ततो गीतिमिमां जगी ।१०। १. 'शाब्दिकी' ल, । २. 'दब्दिकाः' ल ।
आ.नि. प्रतिक्रमणा
ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहैः अलोभता।(८)
९१५
गाथा-१२९०
९१५ [४११]
*********
EXXXX