SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ आ.नि. प्रतिक्रमणा आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ध्ययनम् राष्ट्रवर्धनसत्कानि, सर्वाण्याभरणानि च । अथोचेऽपसरन् लज्जे, सोचे तं सोपि भोत्स्यते ।२४। इत्युक्त्वा सा विनिर्गत्यावन्तिसेनदलेगमत् । उपलक्ष्य जनाः सर्वेऽवन्तिसेननृपस्य ताम् ।२५। आख्यनिहागताम्बा ते, हृष्टोऽपश्यन्ननाम ताम् । मातः कथमिदं चक्रे, सर्वं तस्याऽप्यचीकथत् ।२६ । तदेष तव सोदों, मिलितो तावथो मिथः । स्थित्वैकमासं कोशाम्ब्यां, द्वावप्युजयिनीं गतो ।२७ । निन्ये सगुरुकाम्बाऽपि, वत्सकातीरपर्वते । तत्राऽऽरोहावरोहांस्ते, कर्वतो वीक्ष्य संयतान् ।२८। पृष्ट्वा तेऽप्यगमन्नन्तुं, नृपो नत्वा मुनिं मुदा । चक्रतुर्दावपि स्थित्वा, महिमानं जनैः सह ।२९। एवं तस्याऽजनि श्रेष्ठानिच्छतोऽपि हि सत्कृतिः । द्वितीयस्येच्छतोऽप्यासीन सत्कारलवोऽपि हि ।३०। ततो धर्मयशोवनिरीहं तपः कार्यम् । अलोभतामाह - साएए पुंडरिए, कंडरीए चेव देविजसभद्दा । सावत्थिअजियसेणे, कित्तिमई खुड्डुगकुमारे ।।१२८८।। जसभद्दे सिरिकता, जयसिंधो चेव कत्रपाले य । नट्टविही परिओसे, दाणं पुच्छाइ पव्वजा ।।१२८९।। सुट्ठ वाइयं सुट्ठ, गाइयं सुट्ठ नझियं साम सुंदरि !। अणुपालिय दीहराइ-याओ सुमिणते मा पमायए ।।१२९०।। १. चोत्स्यते ल प छ । २. युच्छा य प । सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहः अलोभता।(८) ९१४ गाथा-१२८८ १२९० ९१४ [४१०]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy