SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ९१३ पार्थिवोऽजितसेनस्तं दृष्ट्वाऽऽकाशतलस्थितः । गृहीत्वादात्पट्टराज्ञ्या, असुतायाः सुतं जवात् ।१३। पृष्टा साध्वीभिराख्यत्स, मृतोऽजन्युज्झितस्ततः । पट्टराज्ञ्या समं चक्रे, साथ सख्यं गतागतैः ॥ १४ ॥ मणिप्रभाख्यस्तत्सूनुर्मृते राज्यभवनृपः । साध्व्याः स चातिभक्तोऽस्या, राजा चावन्तिवर्धनः । १५ । भ्राता मारिन सा चाभूत्पश्चात्तापेन पीडितः । राज्यं भ्रातृसुतेऽवन्तिसेने न्यस्याऽग्रहीतम् । १६ । स कौशाम्बीनृपाद्दण्डमयाचत्र स दत्तवान् । धर्मघोषस्तयोरेकः, प्रपेदेऽनशनं यतिः ॥ १७॥ भूयान्ममापि विगतभयाया इव सत्कृतिः । द्वैतीयीकस्तु कौशाम्बीमवन्तीं चान्तरा गिरी ॥१८ । गुहायां वत्सकातीरे, निरीहोऽनशनं व्यघात् । इतश्चागत्य कौशाम्बीं, रुरोधावन्तिसेनराट् । १९ । धर्मघोषान्तिके नाऽऽगाद्भयत्रस्तस्ततो जनः । स च चिन्तितमप्राप्तौ, मृतो द्वारेण निर्गमः | २० | न लभ्यते ततः क्षिप्तो वप्रोपरितलेन सः । सा च प्रव्रजिता दध्यौ, मा भूद् युद्धे जनक्षयः । २१ । ततश्चान्तःपुरे गत्वाऽवोचन्मणिप्रभं रहः । भ्रात्रा सह कथं योत्स्ये, सोऽवक् कथमिदं ततः । २२ । सर्वं प्रबन्धमाचख्यौ, पृच्छाम्बां प्रत्ययो न चेत् । पृष्टाम्बाऽऽख्यत् कथावृत्तं, नाममुद्रामदर्शयत् । २३ । • अवन्तिसेनः । * मणिप्रभनृपात् इत्यर्थः । ****************************** आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहैः तपस: परजनाऽज्ञा पनता । (७) धर्मघोषधर्मवश । गाथा - १२८७ ९१३ [ ४०९ ]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy