________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्य
लघुवृत्तिः
९१२
*****
इतश्च -
उज्जेणिवंतिवद्धण पालयसुयरट्ठवद्धणे चेव । धारिणि अवंतिसेणे, मणिप्पभो वच्छगातीरे । । १२८७ ।।
उज्जयिन्यस्ति पूर्भूभृत्प्रद्योतस्तत्सुतावुभौ । आद्यः पालकनामाऽ भूल्लघुर्गोपालकः पुनः ॥४। गोपालकः प्रवव्राज, पालको राज्यमासदत् । अवन्तिवर्धनो राष्ट्रवर्धनश्चेति तत्सुतौ । ५ । तौ राजयुवराजानी, कृत्वाऽभूत्पालको व्रती । धारिणीकुक्षिजोऽवन्तिसेनोऽभूद्युवराजसूः ॥६। भूभुजाऽन्येद्युरुद्याने, स्वेच्छास्थाऽदर्शि धारिणी । ऊचे दूत्याऽनुरक्तस्तां, सा नैच्छद्धृशमीरिता ।७। यथाभावेन साऽवोचत्र भ्रातुरपि लज्जसे । ततोऽसौ मारितस्तेन, स्वशीलं साऽथ रक्षितुम् ॥८॥ यो सार्थेन कौशाम्बीमात्तस्वाभरणोया । भूभुजो यानशालायां स्थिताः साध्वीर्निरीक्ष्य सा । ९ । वन्दित्वा श्राविका साऽभूत्क्रमाञ्च व्रतमग्रहीत् । गर्भं न सन्तमप्याख्यद्वतालाभभयात्पुनः । १० । ज्ञाते महत्तरायाः स्वः, सद्भावोऽथ निवेदितः । सुगुप्तं स्थापिता साऽथ, रात्रौ पुत्रमजीजनत् ॥ ११ ॥ स्वमुद्राभरणाद्यैस्तं तदैवाभूष्य भूपतेः । सौधाङ्गणे स्थापयित्वा, प्रच्छन्ना स्वयमास्थिता | १२ | १. 'मारितास्तेन' ख । २. 'स्वयं सुस्थितः ' ल 'स्वयमस्थित' ख 'स्वयमस्थिता' प छ 'स्वयस्थिता' प ।
********
*************
आ.नि. प्रतिक्रमणाध्ययनम्
सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहैः
तपसः परजनाऽज्ञापनता। (७) धर्मघोषधर्मवशसौ ।
गाथा - १२८७
९१२
[ ४०८]