SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य- * लघुवृत्तिः ९११ सम्यग्दृशा देवतया, मा विनश्यत्वसाविति । स्त्रीरूपेणोपहाराद्यं, गृहीत्वाऽऽगत्य तत्र सा ।४ । अर्चित्वा व्यन्तरं स्माह, गृहाण क्षपकोद्धृतम् । भक्ष्यभोज्यं गृहीत्वा, तत्खादित्वा प्रतिमां स्थितः ॥५ । अतीसारोऽस्य सञ्जातो, देवताऽऽख्यगुरोरिदम् । साधून् प्रेष्याऽऽनयत्तं स, देवताऽकथयत्पुनः | ६ | दद्याद्विवगिरं दत्तं, भव्योऽभूच्छिक्षितस्ततः । पुनरेतन्न कर्तव्यं गता निःप्र[ष्प्र ]तिकर्मता ॥७॥ अज्ञातता द्वारमाह - कोसंब अजियसेणो, धम्मवसू धम्मघोस धम्मजसो । विगयभया विणयवई, इड्डिविभूसाइ परिकम्मे ।। १२८६ ।। कौशाम्बीत्यस्ति पूस्तत्राऽजितसेनो महीपतिः । धारिणीत्यभिधा देवी, तत्र धर्मवसुर्गुरुः | १ | धर्मघोषो धर्मशास्तस्यान्तेवासिनावुभौ । आसीद्विनयवत्याख्या, तत्र तेषां महत्तरा ॥२॥ तच्छिष्या विगतभया, विदधेऽनशनं तपः । महाप्रभावनापूर्व, सङ्घस्तां निरयामयत् ॥३॥ तौ च धर्मवसोः शिष्यो, कुरुतः परिकर्मणाम् ॥३॥ ● देवतया भणितः बीजपूरगर्भ दत्त, दत्तः भव्योऽभूत् इत्यर्थः । ************* ************** आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहैः तपसः परजनाऽज्ञापनता । (७) धर्मघोषधर्मयशसौ । गाथा - १२८६ ९११ [ ४०७]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy