________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
९०९
सिद्धे ध्याने महाप्राणे, स परावर्त्तते श्रुतम् । आदेरन्तं ततोप्यादि, यावदन्तर्मुहूर्त्ततः ।२१ । स्थूलभद्रादिकाऽऽयासीच्छिष्यपञ्चशती ततः । निरन्तरं वाचनानामभावेऽध्येतुमक्षमाः ।२२। स्थूलभद्रं विना सर्वे, पराभज्यापरे ययुः । ध्याने स्तोकावशेषे स, पृष्टः श्रीभद्रबाहुना ।२३। किं खिद्यसे न खिोऽहं, किञ्चित्कालं क्षमस्व तत् । सिद्धध्यानः सदा सर्वदिनं दास्यामि वाचनाम् ।२४ । सोऽप्राक्षीत्किं मयाऽधीतं, शेषं वा सूरयोऽभ्यधुः । अष्टाशीतिर्हि सूत्राण्यौपम्यं सिद्धार्थमन्दरे ।२५ । इतो न्यूनेनापि परं, समयेन पठिष्यसि । दशपूर्वी द्विवस्तूनाऽध्यापि ध्याने समर्थिते ।२६ । अत्रान्तरे विहारेण, प्रययुः पाटलीपुरे । सप्ताप्यात्तव्रतास्तत्र, स्थूलभद्रस्य जामयः ।२७। उद्यानस्थान् गुरून् स्थूलभद्रं चानन्तुमाययुः । गुरून्नत्वाऽवदन् कुत्र ज्येष्ठार्यः सूरयोऽभ्यधुः ।२८ । परत्र गुणयन्नस्ति, वीक्ष्याऽऽयान्ती: सहोदराः । ऋद्धि दर्शयितुं सिंहरूपमाधाय तस्थिवान् ।२९ । ता: सिंहं वीक्ष्य पूझकरायः सिंहेन भक्षितः । गुरुरूचे न सिंहः स, भ्राता वो लब्धिमेक्षयन् ।३०। हष्टास्तास्तमथो नेमुरप्राक्षीत्सोऽपि कौशलम् । यक्षोवाच परिव्रज्य श्रीयको वर्षपर्वणि ।३१। १. 'गुरु' छ ल, प, । २. 'बदत्' ल.प.प छ ख । ३. 'माध्याय' ख । • घ्याने समर्थिते द्विवस्तु ऊना दशपूर्वी अध्यापि इति अन्वयः ।
आ.नि. प्रतिक्रमणा
ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहै: ग्रहणासेवनशिक्षाद्वयाऽऽसेविता(५) स्थूलभद्रः। गाथा-१२८४
९०९ [४०५]