SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः स्व:पुरेण समं घात्रा, जानेऽदस्तोलितं पुरा । महद्धित्वात् क्षितौ लग्नमल्पधेर्चाऽन्यत्त्वगाद् दिवम् ।२। जितशत्रुर्नृपस्तत्र, प्रताप इव मूर्तिमान् । यस्य तेजस्तमोऽरीणां, वृद्धिं निन्ये कतहलम् ।। तत्र द्वो भ्रातरावास्तामाद्यो धनपतिर्वणिक् । धनावहो द्वितीयस्तु, धनश्रीर्भगिनी तयोः ।४। सा चाऽभूद्वालविधवा, भोगकर्मान्तरायतः । एयुस्तत्राऽन्यदाऽऽचार्याः, श्रीधर्मघोषसूरयः ।५। तत्याचे धर्ममाकर्ण्य, कुटुम्ब प्रत्यबोधि तत् । सा व्रतं गृह्णती स्नेहाभ्रातृभ्यां नाऽन्वमन्यत ।६। सातिधर्मार्थिनी धर्मव्ययं प्राज्यं व्यधान्मुहुः । भ्रातृजाये मुहुर्वृतः, किमुद्वहसि नो गृहम् ।७। साऽथ दध्यो किमाभ्यां मे, भ्रात्रोश्चित्तं परीक्षये । उपवासगृहं भ्रातृजायां सा माययाऽन्यदा ।। उवाच मलिनं किं ते, मस्तकं चीवराणि च । साटिकाऽपि न ते चोक्षा, का ते शिक्षा प्रदीयते ।। श्रुत्वोत्तरार्द्ध तद्भर्त्ता, दध्यो स्वैरिण्यसो ध्रुवम् । नो चेदेवमुपालम्भं, दत्तेऽस्याः किं मम स्वसा ।१०। साऽथाऽन्तरागता तल्पे, वारितोपविशन्त्यपि । मा मा भूस्त्वं ममाऽऽसन्ना, दृशोरग्रं त्यजाऽधमे ! ।११। साऽवदत् किं मया कान्त !, दुःकष्किातं कृतमाऽऽदिश । तेनानुक्ता लठन्त्यस्थाद, भूमो रात्रिं रुदत्यसौ ।१२। १. 'मुदहसि' - ल, ख । • वासगृहस्य समीपे - उपवासगृहम् । आ.नि. नमस्कारनियुक्तिः । वस्तुद्वारे मायायां * सर्वाङ्गसुन्दरी कथा । गाथा-९१८ ५२७ ५२७ [२३] BIRIXXXI *****
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy