________________
आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः
आ.नि. नमस्कारनियुक्तिः । वस्तुद्वारे माने सुभूम कथा । गाथा-९१८
इतश्च मेघनादोऽस्ति, वैताढ्ये खेचरेश्वरः । स नैमित्तिकमप्राक्षीन्मत्पुत्र्याः को वरोऽस्त्विति ।५। आख्यनैमित्तिकस्तस्य, पुत्र्याः पद्मश्रियस्तव । सुभूमः सार्वभौमोऽत्र, भावी भूमीचरो वरः ।६। तदादि मेघनादः स, सुभूमं सेवते सदा । उद्यौवनः सुभूमोऽथ, प्रश्नयामास मातरम् ।७। किमियानेव लोकोऽम्ब !, तया सर्व निवेदितम् । स तदैवाऽभिमानेन, जग्मिवान् हस्तिनापुरे ।८। बुभुक्षुः प्राविशत्सत्रेऽध्यास्त सिंहासनं स तत् । तत्क्षणात्पायसीभूता, दाढा भोक्तं प्रचक्रमे ।९। हन्तुं लग्नास्तमारक्षास्ताडिताः खेचरेण ते । भुते स्वैरं स विश्वस्तो, रामस्याऽऽख्यायि रक्षकः ।१०। आगात्सन्ना रामोऽपि, मुमोच परशुं जवात् । स विध्यातः सपद्येव, सर्पस्याऽने प्रदीपवत् ।११।। सुभूमो भूमिमाहत्य, रुषितः क्षत्रियान्तके । उत्थितः स्थालमादाय, तदेव प्राप चक्रताम् ।१२। परशुरामशिरस्तेन, छित्वा राज्यं स्वमग्रहीत् । अथैकविंशतिं वारांश्चक्रे निर्ब्राह्मणां महीम् ।१३। मेघनादसुतां पद्मश्रियं सोऽथ व्यवाहयत् । साधयित्वाऽखिलां भूमि, सार्वभौमो बभूव सः ॥१४ । अथ मायोदाहरणं - वसन्तपुरमित्यास्ते, पुरं सर्वश्रियां निधिः । किमेकं नगरेऽमुष्मिन्, वर्ण्यते वर्णनाधिके ।।
५२६
嚴議蒙蒙紧紧紧紧紧紧蒙蒙蒙紧紧紧靠蒙紧紧紧紧紧靠露
५२६
***********
[२२]