________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
९०४
राज्ञा वररुचेर्द्वारं, वारितं स ततो निशि । मुक्त्वाम्बुयन्त्रे दीनारान् गङ्गान्तः स्तौति सोऽह्नि ताम् ॥ ६६ ॥ हत्वांहिणा तदादाय, दत्ते गङ्गेति सोऽवदत् । तच्छ्रुत्वा पार्थिवोऽमात्यमूचे दत्तेऽस्य जाह्नवी ॥६७॥ मन्त्र्यूचे मयि तत्रस्थे, चेद्दास्यति ददाति च । छन्नमानाययन्मन्त्री, तेत् द्विजस्थापितं जले |६८ | प्रातर्नन्दोऽगमत्तत्राश्रोषीन्मन्त्रियुतः स्तवम् । स्तवान्तेऽन्तर्जलं मग्नः किञ्चित्र प्राप स द्विजः ॥ ६९ ॥ मन्त्री पोट्टलिकां राज्ञः, प्रदर्श्यादत्त तस्य ताम् । मायीत्युद्धावितोऽयासीन्मन्त्रिच्छिद्राणि वीक्ष्यते ।७० । श्रीयकस्याथ वीवाहे, माङ्गलिक्याय भूभुजः । सामग्री क्रियमाणां सोऽज्ञासीदासीमुखात्ततः । ७१ । क्रीडन्ति डिम्भरूपाणि, दायं दायं सुखादिकाम् । अपाठयद्वररुचिः, सर्वेष्वपि पथेष्विदम् ॥७२॥ | तैं नवि जाणइ लोड, जं सगडालि करेसइ । नंदरओ मारेवि करि, सिरियड रज्जि ठवेसइ ॥७३ । राजपाट्यां नृपः श्रुत्वा, तञ्चरैर्वीक्ष्य चाऽकुपत् । नमतो मन्त्रिणः क्ष्माभृत्ततो जज्ञे पराङ्मुखः । ७४ । मन्त्री गृहं गतः पुत्रमूचे भो ! मम मृत्युना । कुटुम्बं जीवतादेतन्नो चेत्सर्वं विनंक्ष्यति ॥ ७५ ॥
ततो नृपं नमन्तं मां वत्स ! खड्गेन घातयेः । आः पापमित्यवादीत्स, मन्त्र्यूचे मां विषान्मृतम् ॥ ७६ ॥
१. 'मादाययन्मन्त्री' 'ल, ल, मादानायन्मन्त्री प छ । २. 'द्विजेन' प, । 'सुखडी' इति भाषायाम् । नन्दो राजा नैव जानाति यत् शंकटालः करिष्यति । नन्दराजं मारयित्वा
ततः श्रीयकं राज्ये स्थापयिष्यति' ।
***********
*******
आ.नि. प्रतिक्रमणा
ध्ययनम्
सूत्रव्याख्या
द्वात्रिंशता
योगस
ग्रहणासेवन
शिक्षाद्वयाSsसेविता । (५) शकटालः ।
गाथा - १२८४ ९०४
[४००]