________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
अज्ञातकल्पाभिप्राया, आख्यंस्ते प्रलपत्यसो । तत्प्रपञ्चेन नष्टास्ते, नन्द प्रोक्तोऽथ मन्त्रिणा ।५६ । हस्त्यश्वाद्याच्छिनत्तेषां, पृष्ठिं कृत्वा प्रणश्यताम् । पुनमन्त्री कृतः कल्पः, कल्पद्वेषी विनाशितः ।५७। सहाभून्नन्दसन्तत्या, मन्त्रिता कल्पसन्ततेः । अथाभूत्रवमे नन्दे, मन्त्रिराट् कल्पवंशजः ॥५८। शकटालः सुतौ तस्य, स्थूलभद्रसिरीयको । यक्षा च यक्षदिना च, भूता च भूतदिनका । सेणा वेणा तथा रेणा, तत्पुत्र्यः सप्त चाऽभवन् ।५९। द्विजो वररुचिश्चासीत्तत्र नन्दं स शंसति । अष्टोत्तरशतश्लोकेन्दो मन्त्रीणमीक्षते ।६०। मन्त्री न किञ्चिदप्यूचे, तद्धार्यमथ सोऽस्तवीत् । पृष्टस्तयोचे त्वद्भर्त्ता, मत्काव्यानि प्रशंसतु ।।१। उक्तस्तदर्थ मन्त्र्यूचे, न मिथ्यात्वं स्तवीम्यहम् । मुहुस्तयोपरुद्धोऽवक, स तदुक्तं सुभाषितम् ।६२। दीनाराष्टशतं नन्दस्तस्याऽदात्प्रत्यहं ततः । मन्त्र्यूचेऽस्येश ! किं दत्त, सोऽवदत् त्वत्प्रशंसया ।६३। मन्यूचे न प्रशंसामि, लोकिकानि पठत्यसो । मत्पुत्र्योपि पठन्त्यूचे, राजा श्व: पाठयेः सुताः ।६४। एकवतादिपाठास्ता, मन्त्रिणाऽन्तर्हिता धृताः । राजसोधे द्विजोऽगात्तास्तत्पाठेऽपठन् क्रमात् ।६५। १. 'मन्यूचेऽस्य रा किं दत्तो'... ५, । 'मन्यूचेऽस्य रा किं दत्त' - प.ल.ल, ।
आ.नि. प्रति.अ.सूत्र.
द्वात्रिंशता योगसङ्ग्रहैः ग्रहणासेवनशिक्षाद्वयाऽऽसेविता (५) कल्पकः । शकटालः। गाथा-१२८४
९०३
९०३
XXXXXXXXXX
***
[३९९]