________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
९०२
पुरुषाः प्रेषिता राज्ञा, सामग्रीं तेऽप्यचीकथन् । कल्पकः सकुटुम्बोऽथ, क्षेपितो भूभुजाऽवटे ॥४५ ॥ लभते कौद्रवीं कूरसेतिकामम्भसो घटम् । कल्पोऽवक् स्यात्किमियता, यः कुलोद्धरणक्षमः । ४६ । वैरनिर्यातने चाडलं, भुङ्कां सोऽन्नमिदं सुधीः । तैरुक्तं नो न शक्तिस्तत्ते मुक्तान्ना दिवं ययुः ॥ ४७ ॥ कल्पकं संहृतं ज्ञात्वा प्रतिपन्थिनृपास्ततः । आययुः पाटलीपुत्रं ग्रहीतुं जाह्नवीतटे ॥ ४८ ॥
दध्यौ नन्दः स मन्त्री चेत्स्याद् द्विषो नाऽऽययुस्ततः । राजोचे कोपि किं कूपे, भक्तं गृह्णाति तत्प्रदाः । ४९ । ऊचुर्गृह्णाति राजोचे, तद्दासोऽपि महामतिः । ततो मञ्चिकयाकृष्टः, कृशः पिङ्गश्च कल्पकः । ५० । कृतस्नानादिसंस्कारः, प्राकारेऽदर्शि कल्पकः । भीतास्ते कल्पकात्सर्वे, मृगेन्द्रादिव फेरवः ॥ ५१ ॥ कल्पो दूतेन तानूचे, मिलितैः सरितोन्तरे । निसृष्टार्थे विशिष्टैर्वः, करिष्ये सन्धिविग्रहम् ॥५२॥ नावमारुह्य तेऽथागुर्गङ्गान्तः कल्पकोप्यगात् । करस्थेक्षुकलापस्य, छिन्नस्योर्पयधस्तथा । ५३ । तिष्ठेत्किमन्तस्तानूचे, कल्पको हस्तसंज्ञया । अथ ऊर्ध्वं च छिन्नस्य, दधिकुण्डस्य किं भवेत् ॥५४॥ एवमादर्शयत्रुक्त्वा, तान् व्यामोह्य निवृत्तवान् । विशिष्टास्ते विलक्षास्तु, जग्मुः स्वस्वनृपान्तिके ॥५५ ॥ १. 'दयौ नन्दोऽभविष्यत्ते कल्पो नैष्यन्त तद्विषः ' प । २. 'निसृष्टार्थेर्विशिष्टेर्वः' ख ३. 'विसृष्टेर्व' ल ल ।
******
आ.नि. प्रतिक्रमणा
ध्वयनम्
सूत्रव्याख्या
द्वात्रिंशता
योगसङ्ग्रहैः
ग्रहणासेवनशिक्षाद्वयाऽऽसेविता (५)
कल्पकः ।
गाथा - १२८४
९०२
[३९८]