SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः 準準準準準準準準準 ८९८ तद्विद्धो विषहन् पीडां, केवलं प्राप्य निर्वृतः । देवैश्च महिमा चक्रे, गङ्गाऽथ प्राप तीर्थताम् ।९७ । तत्कपालं च पूराद्यैनीतं गङ्गातटे क्वचित् । कथमप्यविशत्तत्र, पाटलाबीजमक्षतम् ।९८ । भित्त्वा करोटिं तत्राऽसौ, तरुरुच्चस्तरोऽभवत् । पुरे कृते स्वयं तत्र, रत्नान्येष्यन्ति भूपतेः ।१९। कीटका इव चाषास्ये, तं मत्वाऽकारि ते: पुरम् । सूत्रं दत्तं निमित्तज्ञवाचा यावच्छिवारुतम् ।३००। एवं चतुर्दिशं कृत्वा, पुरनाभावुदायिना । कारयित्वाऽर्हतश्चैत्यं, वास्तुशुद्ध्या न्यवेश्यत ।१। उदायी तत्र साम्राज्यं, कुरुतेऽथ महाबलः । प्रतिवर्ष च कटके, सर्वानाह्वयते नृपान् ।२। खिन्नास्ते चिन्तयन्त्येवं, कथमेष भवेन हि । क्वाप्यागसि हृतं राज्यं, राज्ञः कस्याप्युदायिना ।३।। राजाऽनश्यत्स तत्पुत्रो, भ्रमन्नुज्जयिनीं गतः । तन्नृपं सेवमानोऽसौ, व्यजिज्ञपदिदं कुधीः ।४। उदायिनमहं हन्मि, द्वितीयस्त्वं भवेर्मम । प्रपन्ने तेन सोऽगच्छत्पाटलीपुत्रपत्तनम् ।५। सर्वत्रऽप्यवलगितो, न च्छिद्रं क्वाऽप्यवाप सः । उपराजं गतिं दृष्ट्वा, साधूनां स तदन्तिके ।६। कपटश्रमणो भूत्वा, सर्वानावर्ज़यद्यतीन् । स चाष्टमीचतुर्दश्योः, पौषधं कुरुते नृपः ।। तत्र धर्मकथाहेतोर्यान्त्याचार्या नृपान्तिके । अन्यदोत्तस्थुराचार्या, यामो राजकुलेऽधुना ।८। आ.नि. प्रति.ध्य. सूत्रव्याख्या द्वात्रिंशता * योगसङ्ग्रहै * ग्रहणासेवनशिक्षाद्वयाऽऽ सेविता(५) विनयरत्नः। गाथा-१२८४ ८९८ [३९४] RARRARRRRRRRRRRRRR) 千華華華華華華華華華華華
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy