SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ XXX आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ८९३ संयतीभिः समं यातः, कालसंदीपकस्तदा । अप्राक्षीन्मे कतो भीतिः, स्वाम्याख्यत्सत्यकेरितः ।३५। आ.नि. तत्पार्श्वेऽथ स गत्वोचे, त्वं रे मां मारयिष्यसि । इत्युदित्वा हठादात्मपादयोस्तमपातयत् ।३६। प्रतिक्रमणावयस्थोऽथ परिव्राजा, हत्वा विद्याः स शिक्षितः । रोहिणी साधयन्पञ्चभवान् स मारितस्तया ।३७ । ध्ययनम् षष्ठे षण्मासशेषायुः, सिध्यन्तीं तां स नेष्टवान् । सप्तमे च भवे तां स, साधनायोपचक्रमे ।३८ । सूत्रव्याख्या शबं चितास्थं प्रज्वाल्य, तस्योपद्रिचर्म च । विस्तार्य वामाङ्गष्ठेन, तत्र तज्चलनावधि ।३९। द्वात्रिंशता तस्य चक्रम्यमाणस्य, कालसंदीपकस्तदा । चिक्षेपागत्य काष्ठानि, सप्तरात्रे गते ततः ।४०। योगसङ्ग्रहैः देवता स्वयमेत्योचे, विघ्नमेतस्य मा कृथाः । सिद्धास्म्यस्याहमचे तं, कस्मिन्नने विशामि ते ।४१। ग्रहणासेवनतेनाऽदय॑लिकं तत्राऽविशत्तत्राऽभवद् बिलम् । सा तुष्टा तद्वयधान्नेत्रं, स त्रिनेत्रोऽथ विश्रुतः ।४२। * शिक्षाद्वयाधर्षिताऽऽनेन साध्वीति, पेढालस्तेन मारितः । ततो रुद्राभिधः सोऽभत्कालसंदीपकं ततः ।४३ *उसेविता।(५) जिघांसो तत्र सोऽनश्यदूर्वाधः स तमन्वगात् । सोथो विकृत्य त्रिपुरं, पाताले लावणेऽनशत् ।४४। सत्यकिः। दग्ध्वा तन्मारयित्वा तं स, विद्याचक्रवर्त्यभूत् । सर्वांस्तीर्थकृतो नत्वा, त्रिसन्ध्यं नाट्यपूर्वकम् ।४५। गाथा-१२८४ रमते सोऽथ शक्रस्तं, महेश्वराभिधं व्यधात् । स विप्रद्वेषतस्तेषां, विध्वंसयति कन्यकाः ।४६। ८९३ अन्तःपुरीभिर्भूपानां, स्वस्त्रीभिरिव खेलति । तस्य शिष्यद्वयं जज्ञे, नन्दी नन्दीश्वरस्तथा ।४७। [३८९] • कालसंदीपकः । * त्रयाणां पुराणां (असुरनगराणां) समाहारः त्रिपुरं तम् । • लवण(समुद्र)स्येदं लावणम्, तस्मिन् लावणे पाताले । विप्रस्योपरि द्वेषात् 'तेषां' विप्राणां इत्यर्थः ।। ******* ******** *********
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy