________________
EXXXXXX
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
८९२
स किं विघाटितोऽसि त्वं, तावुत्तार्याऽथ सेचन: । चलित: पतितोऽङ्गारपूर्णगर्तान्तरे मृतः ।२३। पृथ्व्यां रत्नप्रभायां स, नारकः समजायत । कुमारौ दध्यतुस्त्वेतच्छिष्यावावामितः प्रभोः ।२४। ततो देवतया नीती, स्वाम्यन्ते प्रापतुव्रतम् । तथाऽप्यनाप्तौ वैशाल्याः, कणिके खिन्नचेतसि ।२५। कूलवालकविद्विष्टा, देवताऽवोचताम्बरे । इत ऊर्ध्वं कथाखण्डं, नमस्कारेऽस्ति गुम्फितम् ।२६ । भग्ने वप्रे कूणिकोऽवक, किं करोमीति चेटकम् । सोऽवग् घटीद्वयं स्थित्वा, स्वसन्धां पूरयेस्ततः ।२७। तदागात्खेचरस्तत्र, सत्यकिश्चेटकान्तिके । तेनोक्तो नीलवत्यद्रो, निन्ये पौरान् सभूतिकान् ।२८। स्वयं विधायानशनं, बद्ध्वाऽय:प्रतिमां गले । पतन् वाप्यां धरणेन, स निन्ये भवनं निजम् ।२९ । कृत्वा कालं स तत्राऽथ, सहस्त्रारे सुरोऽभवत् । सत्यकिः खेचरः कोऽसौ, तदुत्पत्तिर्निगद्यते ।३०। चेटकस्यैव सुज्येष्ठा, सुताऽऽसीत्प्राव्रजन सा । उपाश्रयाङ्गणे नित्यं, कायोत्सर्ग ददाति च ।३१। इतः परिव्राट पेढालो, विद्यासिद्धो नभश्चरः । तनयं ब्रह्मचारिण्या, विद्यां दातं निरीक्षते ।३२॥ कायोत्सर्गस्थितां दृष्ट्वा, सुज्येष्ठां ब्रह्मचारिणीम् । कृत्वा स धूम्या व्यामोहं, वीर्य तस्यां न्यवेशयत् ।३३। जाते गर्भेऽतिशयिभिः, ख्यातमस्या न विक्रिया । अथैधत श्राद्धगृहे, तत्सुनुर्वन्दितुं प्रभुम् ।३४। १. 'प्रभो छ ख।
आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहैः ग्रहणासेवन
शिक्षाद्वया*55सेविता।(५) * सेचनकमृत्युः * सत्यकेरुत्पत्तिः। गाथा-१२८४ .
८९२ [३८८]
華華華華華華華華華華藥業業