SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ८९१ ********: विधायाऽऽरब्धवान् युद्धं, कालोऽग्रे चेटकं गतः । चेटको मुञ्चतेऽह्वयेकं, बाणं नास्त्यस्य मोघता ।१२ । कालस्तेन हतः कालं ययौ भग्नं च तद्वलम् । कालादीन् चेटको हह्येवं दशाहेन दशाऽप्यहन् । १३ । कूणिकोऽथाऽष्टमं चक्रे, स्मृतदेवासुराधिपः । पापानुबन्धितत्पुण्यात्, शक्रः सचमरोऽऽभ्यगात् ।१४। ऊचे च किं स्मृतावावां, सोऽवदच्चेटकोच्छिदे । शक्रः प्राह न सुश्राद्धे, चेटके प्रहराम्यहम् । १५ । त्रायिष्ये केवलं बाणाटकात्कुलिशादिव । सङ्ग्रामं रथमुशलं, विकृत्य चमरासुरः । १६ । महाशिलाकण्टकं च, जघान सुबहून् जनान् । कूणिकात् शिलया शक्रश्चेटकेषुमटालयत् ॥१७॥ गणराजास्ततोऽनश्यत्वैशालीं चेटकोऽविशत् । कूणिको द्वादशाब्दानि, वैशालीमरुणत्पुरीम् ॥ १८ ॥ रोधे हल्लविहल्ली च, निःसृत्याऽऽरुह्य सेचनम् । निरस्यतः प्रतिदिनं, कूणिकस्य बलं निशि । १९ । कूणिकोऽचिन्तयत्तन्मृत्युपायं मन्त्रिणो जगुः । मारिते हस्तिनि स्वामिन्, मृत्युः संभाव्यतेऽनयोः | २० | मार्यतामिति तेनोक्ते, ते सेचनगजाध्वनि । छन्त्रां कटेन धूल्या चाङ्गारगर्तामचीकरत् ॥ २१ ॥ चनोऽवधिना पश्यत्रक्रामति पुरो निशि । कुमारावुचतुः प्राप्तौ त्वदर्थं व्यसनं करिन् ! ॥ २२ ॥ १. 'मृत्यूपायं' ल । मृतिउपायं मृत्युपायम् इति बोध्यम् । 'अह्नि एकं इति विग्रहः चेटकस्येदं चैटकम्, तस्मात् । - ****************************** आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहैः ग्रहणासेवनशिक्षाद्वया Ss सेविता । (५) चेटककूणिकयुद्धः । गाथा - १२८४ ८९१ [३८७]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy