________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
८८७
भग्नो तावेकतो देवदूष्ययुग्मं विनिर्ययो । कुण्डले चान्यतः सापि, तुष्टा तान्यग्रहीत्ततः ।६८।
आ.नि. इतश्चैकत्र विपिने, हस्तियूथं तदाऽवसत् । हस्ती च हस्तिनं तत्र, जातं जातं निशुम्भति ।६९।
प्रतिक्रमणाहस्तिन्येकाऽपसृत्याऽथ, क्रमादेकाकिनी वने । चरन्ती मूर्ध्नि कृत्वाऽगात्तृणोघं तापसाश्रमम् ।७०।
ध्ययनम् पादयोः पतिता तेषां, शरण्यैर्गापिताऽथ सा । तत्राऽन्यदा प्रजन्याऽसौ, सूनुं यूथेऽथ साऽमिलत् ।७१।
सूत्रव्याख्या तत्र यूथात्ततोऽभ्येत्य, स्तन्यं दत्तेऽन्तरान्तरा । एवं वृद्धः स दृष्ट्वाऽथ, तापसान् सिञ्चतस्तरून् ।७२।
द्वात्रिंशता शुण्डयाऽऽदाय पानीयमसिचत्सोऽपि तैः समम् । ततः सेचननामाऽभूत, क्रमान्मदकल: करी ।७३।
योगसङ्ग्रहैः
* ग्रहणासेवनसः ततो यूथपं हत्वा, जातो यूथपतिः स्वयम् । माऽन्याऽप्येवं विजायेतेत्यभनक तापसाश्रमम् ।७४ ।
* शिक्षाद्वयातापसाः श्रेणिकस्याऽऽख्यन्, श्रेणिकस्तमथाऽग्रहीत् । सेचनः प्राग्भवे विप्रो, यजन यज्ञं स्वचेटकम् ७५।
*ऽसेविता।(५) यज्ञपाटेऽमुचत्सोऽथ, शेषं चेन्मे ददासि तत् । तिष्ठामीतरथा नैव, स उवाचैवमस्त्विति ।७६।
* सेचनकहस्ती। तत: स्थितः स तत्राऽदाच्छेषं साधुजने सुधीः । ततः स बद्धदेवायुर्देवो भूत्वा च्युतोऽभवत् ।७७।
गाथा-१२८४ नन्दिषेणः श्रेणिकसः, स द्विजः सेचनस्त्वभूत् । नन्दिषेणे विलग्ने सोऽवधेत्वैिति शान्तताम् ७८।
८८७ •स्वदासम् इत्यर्थः । * स्थापितवान् । • स दासजीवः श्रेणिकस्य पुत्रो नन्दिषेणो जातः । स द्विजोऽपि संसारं हिण्डित्वा सेचनो जातः । । यदा नन्दिषेण आरोहति तदा स- B८३] शान्ततां प्राप्नोति ।
傘傘傘傘傘傘傘傘傘
**
**