SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ८८६ ********* कथं न यामी, स्वाम्यूचे, साधूनां कपिलां यदि । दानं दापयसे कालं, सूनां मोचयसे तथा ॥५७॥ नेषतुस्तावभव्यत्वाद्राज्ञा मृत्याऽपि भाषितौ । तत्पुत्रः सुलसोऽबोधि, कारुण्येऽभयमन्त्रिणा ॥ ५८ ॥ अहरत् पञ्च महिषशतानि सुलसोऽन्यदा । दृष्ट्वा कालो विभङ्गेन, मारयामास तानि सः । ५९ । मृत्युकालेऽथ तस्योग्रा, आतङ्काः षोडशाऽभवन् । विपरीतेन्द्रियार्थत्वं, तस्यासन्नमृतेरभूत् ॥६०॥ सुलसेनाऽभयः पृष्टोऽवादील्लेश्याऽस्य नारकी । ततश्चन्दनिकावारि, पायितो मृष्टमित्यवक् । ६१ । अमेध्यालेपनं मेध्यमेवं क्लेशान्मृतः कुधीः । सप्तमं नरकं प्रापदुक्तोऽथ स्वजनैः सुतः । ६२ । आस्यतामासनं पैत्र्यं स नैच्छन्नरको ह्यतः । ऊचुस्ते पातकं सर्व, ग्रहीष्यामो विभज्य ते । ६३ । हत्वांsहिं पर्शना सोऽथ, क्रन्दन् स्वानाह मे व्यथाम् । विभज्याऽऽदत्त तेप्यूचुर्नादातुं शक्यते व्यथाम् । ६४ । ग्रहीष्यथ कथं तर्हि, पातकं मेऽभिधीयताम् । एवं निरुत्तरीकृत्य, स तान् सुश्रावकोऽभवत् । ६५ । दर्दुराङ्केन तुष्टेन तेन श्रेणिकभूभुजः । हारोऽष्टादशवक्रोऽथ, दत्तो गोलकयुग्मयुक् ॥ ६६ ॥ प्रियेति चिल्लणादेव्यास्तं हारं श्रेणिको ददौ । गोलकी च सुनन्दायाः, स्तम्भेऽहन् साऽथ तो रुषा । ६७ । कालं कालसौकरिकम्, भीमो भीमसेनन्यायात् । * मृतिः मृत्युः तेन भाषितौ इत्यर्थः । - ****************************** आ.नि. प्रतिक्रमणा ध्ययनम् द्वात्रिंशता योगस ग्रहणासेवनशिक्षाद्वया Ss सेविता (५) दुर्दरामरः । गाथा - १२८४ ८८६ [३८२]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy