________________
आवश्यक- * नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
KHKKRKKKKK
स्मृत्वा प्राग्भवमुत्तीर्य, दधावे वन्दितुं प्रभुम् । श्रेणिकोऽपि प्रभुं नन्तुं, यात्यश्वखुरताडितः ।४५। मृत्वाऽभूत्रिदश: स्वर्गे, संसदि श्रेणिकं तदा । सम्यक्त्वं नापरस्येदृगित्यशंसत्पुरन्दरः ।४६। तच्छ्रुत्वा तत्परीक्षाये, विस्मितो दर्दुरामरः । सोऽप्यागात्समवसृतो, पार्थे श्रेणिकभूभुजः ।४७। आस्ते स्म कुष्ठिरूपेण, तदानीं भक्तिनिर्भरः । स्फोटकान् स्फोटयित्वा स्वान्, श्रीवीरस्वामिपादयोः ।४८। ददर्श श्रेणिकः पूर्य, लगयन्तं रुषाऽज्वलत् । स्वामिक्षुते म्रियस्वेति, दुर्वचां वाचमूचिवान् ।४९। श्रेणिकेन क्षुतेऽवोचत्, चिरंजीव महीपते!। अभयेन क्षुते चाख्यजीव वा त्वं म्रियस्व वा ।५०। कालशौकरिकेणाऽथ, क्षुते मा जीव मा मृथाः । तन्निग्रहाय सुभटान्, श्रेणिकः समकेतयत् ।५१। बहिर्गतो घात्य इति, स चोत्थाय नभस्यगात् । देवोऽयमिति विज्ञाय, श्रेणिकोऽथ गृहं गतः ।५२। पृष्टः प्रभुद्वितीयेऽह्नि, स कः कुष्ठीत्यवक् प्रभुः । सर्वं सेडुकवृत्तान्तं, यावद्देवो बभूव सः ।५३। पूर्य त्वं दृष्टवानेषोऽलगयञ्चन्दनं पदो: । क्षुतेष्वेवं किमुक्तं तत्प्रभुरूचे मम क्षुते ।५४। शिवं गच्छेत्यवक् जीवन, सुखी त्वं नारको मृतौ । अभयो धर्मकृजीवन्, मृतः सर्वार्थसिद्धिभाक् ५५ । जीवघ्नः शौनिको जीवन्, मृतोऽन्त्यनरकातिथि: । राजोचे स्वामिभिः पूज्य:, किमहं नरकं गमी ५६।
८८५
आ.नि. प्रतिक्रमणा
ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहैः ग्रहणासेवनशिक्षाद्वयाऽऽसेविता(५)
दर्दुरामरः। गाथा-१२८४
८८५ [३८१]
業藥業筆譯業華華。