________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्यलघुवृत्तिः
८८४
प्राप्तैश्वर्याणि मद्द्रव्यान्नाऽऽद्रियन्ते ममापि यत् । एतान्यपि तथा कुर्वे, पतन्ति व्यसने यथा ॥ ३४ ॥ शब्दयित्वाऽन्यदा पुत्रानूचे किं जीवितेन मे । कुलक्रमेण वध्यं नः, पशुमर्पयताऽधुना ॥ ३५ ॥ हत्वा दत्वा कुटुम्बस्य, तं सन्यासं यथा व्यधाम् । दत्तोऽजस्तैः स्वदेहस्योद्वर्त्तनीखादनेन सः । ३६ । कृतः कुष्ठी स हत्वाऽथ, सकुटुम्बेन भक्षितः । कुटुम्बमपि कुष्ठ्यासीत्, सेडुकोऽथाऽनशत्स्वयम् ॥ ३७ ॥ गतोऽटव्यां गिरिहदे, नानाद्रुमदलादिभिः पतितैः । सोऽर्कतापेन क्वथिताम्बु तृषाऽपिबत् ॥ ३८ ॥ स एको तेन सज्जोऽभूदागतः स्वगृहं जनैः । उक्तोऽभूस्त्वं कथं सज्जः सोऽवक् सज्जीकृतोऽमरैः । ३९ । तान्याह कुष्ठग्रस्तानि, मामनिन्दन् पुरा भृशम् । ऊचुस्तं तानि किं चक्रे, त्वयेदं बाढमित्यवक् ॥४०॥ स जनैर्निन्द्यमानोऽथ, नंष्ट्वा राजगृहेऽगमत् । तत्र दौवारिकान्तेऽस्थाद्, भुङ्क्ते वैनायिकीं बलिम् ॥४१ । श्रीवीरः समवासार्षीत्तदा तत्राऽथ तं द्विजम् । स्वस्थाने स्थापयित्वाऽगान्नन्तुं दौवारिकः प्रभुम् ॥४२॥ ततः सोऽत्यशनात्तृष्णक्, द्वारं न च्छर्दितुं क्षमः । मृत्वाऽसौ सेडुको वाप्यां, मण्डुकोऽजनि तत्क्षणात् ॥४३॥ यास्यामः साम्प्रतं वीरं, नन्तुं त्वरस्व हे स्वसः ! । मिथोऽम्बुवाहिनीवाचो, भेकः श्रुत्वेति तत्र सः । ४४ । • अजः इत्यर्थः ।
******
आ.नि. प्रतिक्रमणा
ध्ययनम्
सूत्रव्याख्या
द्वात्रिंशता
योगसङ्ग्रहैः
ग्रहणासेवन
शिक्षाद्वया
Ss सेविता (५) aa |
गाथा - १२८४ ८८४
[३८०]