SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ८८३ सूनवोऽन्यान्यदेवीना, श्रेणिकस्याऽभवन् घनाः । राज्युद्यानगते प्रेषीचिल्लणा गुडमोदकान् ।२३। कूणिकस्य कृते खण्डकृतान् हल्लविहल्लयोः । श्रेणिको दापयत्येतानिति तं द्वेष्टि कूणिकः ।२४। विवाहितोऽन्यदा सोऽष्टो, कन्यास्तत्सहितोऽललत् । इतः कौशाम्ब्यां विप्रोऽभूत्, सेडुको गुर्विणीप्रियः ।२५ । पल्ल्यूचे तं घृताद्यर्थ, सेवस्वाऽत्रत्य भूपतिम् । स तथा कुरुतेऽन्येास्तत्राऽऽगान्मालवाधिपः ।२६ । कान्दिशीकः शतानीकः, कालिन्द्याः परतोऽगमत् । प्रद्योतोऽक्तिटे तस्थी, यमुनोत्तरणाऽक्षमः ॥२७ । तृणकाष्ठहरांस्तस्याऽनन् शतानीकपत्तयः । प्रद्योतः खेदितो गाढं, निश्येकस्यां पलायितः ।२८। ज्ञाते सेडुकविप्रेण, कुसुमार्थ समेयुषा । राज्ञो निवेदितं राजा, तुष्टोऽवक्किं ददामि ते ।२९। सोऽयाचिष्ट प्रियां पृष्ट्वा, सदीनारानभोजनम् । एवं सत्यपरे लोकाः, सेडुकं राजवल्लभम् ।३०। । भोज भोजं च दीनारं, ददते स्वार्थकामुकाः । गृहे गृहे च दीनारलोभाद्धोक्तुं निगल्हते ।३१। एवं स भूरिद्रव्योऽभूदजीर्ण: कुष्ठिकस्तथा । अथाऽस्य पुत्रा नृपतेरग्रासनभुजोऽभवन् ।३२। पितुः कुष्ठेन पुष्टेन, लजितास्तनयाः क्रमात् । पश्चागृहेऽतिष्ठिपस्तं, नाऽऽद्रियन्ते सुताः स्नुषाः ।३३। १. 'दुष्टेन' ल, 'विष्टेन' प । आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहः ग्रहणासेवन शिक्षाद्वया*ऽसेविता(५) कूणिकः सेडूकविप्रः। गाथा-१२८४ ८८३ [३७९] SXXX
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy