________________
आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः
८७८
प्रद्योतो नीयत इति, कापट्यात्प्रत्यहं रटन् । किमेतदितिवाग् राजलोको द्रव्यैर्वशीकृतः ।६६। क्रमादेकोऽपि नायाति, नागरोऽपि विलोकितुम् । इतोऽह्नि सप्तमे राजाऽऽयातो धृत्वा तदेव तम् ।६७। रटन्तं भृत्यवन्निन्ये, स्वपुरं प्रति रहंसा । प्राप्तो राजगृहं राज्ञः, श्रेणिकस्याभयोऽभ्यधात् ।६८। राजाऽऽकृष्यासिमुत्तस्थावभयेन निवारितः । सत्कृत्य मुच्यतां युक्ता, कृते प्रतिकृतिक्रिया ।६९ । सत्कृत्य प्रेष्यथाऽवन्तीनाथोऽथो मेयभून्मिथः । श्रेणिकस्याऽभवत्तस्य, वल्लभा चेल्लणाभिधा ७०। तस्याः कथमभूल्लाभो, भूपस्येत्यभिधीयते । आसीद्राजगृहे भूमीभृत्प्रसेन: प्रसेनजित् ।७१। नागोऽस्य रथिको धर्मेऽनलसा सुलसा प्रिया । अपुत्रत्वाद्रथी नागः, स्कन्देन्द्रादीन्नमस्यति ।७२। सुलसोचे किमेतेस्ते, कन्यां परिणयापराम् । स ऊचे तव पुत्रेण, कार्य मम तदा तया ।७३। वैद्यादेशानिभिर्लक्षः, पक्कास्तैलघटास्त्रयः । शक्रः शशंस सदसि, सुलसाश्राविकागुणान् ।७४। एको देवस्ततस्तस्याः, साधुरूप्यागमद्गृहे । नत्वोचे सापि किं कार्य, पक्वं तैलं प्रयच्छ मे ७५ । आनयन्त्या घटो भिन्नो, द्वितीयोऽप्यभिनत्तथा । भिन्ने तृतीये साऽवादीत्तैलं साधो ! वृथा गतम् ।७६ । १. 'द्रव्ये राजलोको वशीकृतः' प, । २. 'युक्तं' ल, । ३. 'रूष्योगमद्' ख ।
आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या द्वात्रिंषता योगसङ्ग्रहः। ग्रहणासेवनशिक्षाद्वयाऽऽसेविता(५) सुलसाश्राविका। गाथा-१२८४
८७८ [३७४]