SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः 藥華藥華藥業業準業業 33XXX प्रद्योतेन यताऽदर्शि, व्युत्सर्गमथ सोऽकरोत् । उन्मत्त इत्यवज्ञातः, कोऽस्य वा विग्रहो भवेत् ।४३। वसन्तो भेदितो मिण्ठः, करिणी प्रगुणां व्यधात् । पृष्ठे चतस्रस्तन्मूत्रघटीस्तस्याथ बध्नतः ।४४ । कक्षामक्षामप्राणेन, ररास करिणी ततः । तत्रस्थश्च तदा श्रुत्वान्धलोऽवग्गजमातुवित् ।४५। कक्षायां बध्यमानायां, यथा रसति हस्तिनी । योजनानां शतं गत्वा, प्राणत्यागं करिष्यति ।४६। आरुह्यान्तर्जनमथ जगादोदयनो नृपः । एष प्रयाति सार्थः, काञ्चनमाला वसन्तकश्चैव । भद्रवती घोषवती, वासवदत्ता उदयनश्च ।४७। ततः पवनवेगेन, प्रवृत्ता करिणी पथि । ज्ञाते राज्ञाऽनलगिरिर्यावत्तमनुमोचितः ।४८। ययो सा करिणी तावत्पञ्चविंशतियोजनीम् । तस्मिन्नदूरमायाते, स्फोटितैका घटी ततः ।४९। यावजिघ्रति तत्तावद्ययौ सा तावती भवम् । तिस्रो वारा विधायैवं, ययुस्ते नगरं निजम् ।५०। अन्यदोजयिनीपुर्यामुत्तस्थौ वैक्रियानलः । न विध्यायति नीराद्यै, राजा पृष्टोऽभयस्ततः ।५१। ऊचे गृहाग्निमस्यान्तः, क्षिपन्तु क्षीयते यथा । तथा कृतेऽग्नौ विध्याते, वरो लब्धस्तथाकृतः ।५२। उजयिन्यामथान्येयुः, पुर्यामशिवमुत्थितम् । पृष्टोऽभयोऽभणद्देव्यो, यदा यान्ति विभूषिताः ।५३। १. 'नयतो' छ प, 'नेयता' ल, 'नयदा' प, । २. 'कास्य' छ प, 'कास्यवानिग्रहो' प । ३. 'तस्याक्ष' छप, . तन्नामा मिण्ठः । आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या, द्वात्रिंशता योगसङ्ग्रहः ग्रहणासेवनशिक्षाद्वयाऽऽसेविता। ८७६ गाथा-१२८४ ८७६ [३७२] 藥華藥業藥華藥準準準準
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy