________________
आवश्यक
निर्युक्ति: श्रीतिलकाचार्य
लघुवृत्तिः
८७५
आनीतोऽथ नृपेणचे, गान्धर्वं मम पुत्रिका । अपश्यतैकदृक् शिक्ष्या, मा त्वां दृष्ट्वा त्रपिष्ट सा । ३१ । कथ्यते स्म सुताया अप्युपाध्यायोऽस्ति कुष्ठिकः । शिक्षेथास्त्वमपश्यन्ती, जवन्यान्तरिता सती । ३२ । पश्यामीत्यन्यदा तं सा चिन्तयन्त्यन्यथाऽपठत् । ईदृशं स्वरमाधुर्यं न सम्भवति कुष्ठिनः ॥३३॥ रुष्टेनाऽभाणि सा तेन, काणेऽध्येषि किमन्यथा । साऽवदत्कुष्ठिकाऽऽत्मानं, न विजानासि कद्वद ! |३४| दध्यौ सोऽहं यथा कुष्ठी, तथैवैषापि काणदृक् । जवनीमंपनीयोभौ दृष्ट्वान्योन्यमयुज्यताम् ॥३५ । वेत्ति काञ्चनमाका, तस्या धात्री न चापरम् । अनारोहोऽनलगिरिर्निर्ययौ दुर्धरोऽन्यदा | ३६ | पृष्टोऽभय: समाचख्यो, गायतूदयनो नृपः । अथाऽगायदुदयनस्तदुपान्ते नृपाज्ञया । ३७। स्थितः करी सपद्येव, घृतः प्रद्योतपुरुषः । द्वितीयमभयस्याऽदाद्वरं तुष्टो नृपस्तदा । ३८। अभयोऽप्यभ्यधाद्देव !, स्तादेषोऽपि तवान्तिके । उद्यानिकायामन्येद्युः, प्रद्योतो गतवान्नृपः । ३९ । तत्राद्याधीतगान्धर्वा दुहिता गापयिष्यते । तत्रोदयनमन्त्री च तदा योगन्धरायणः । ४० ।
तुं स्वं स्वामिनं कर्तुमुपायं बुद्धिसागरः । प्रागायातः पपाठैतद्भमन्नुन्मत्तवेषभाक् ॥ ४१ ॥ यदि तां चैव तां चैव, तां चैवाऽऽयतलोचनाम् । न हरामि नृपस्यार्थे, नाऽहं योगन्धरायणः ।४२। १. 'मपनीयाथ' ल,, 'मपनीयासी' लप छ । २. 'चापरः ख प, चापरा' प, ल, छ ।
*******************************
आ.नि. प्रतिक्रमणा
ध्ययनम् सूत्रव्याख्या द्वात्रिंशता
योगसङ्ग्रहैः ग्रहणासेवनशिक्षाद्वयाऽऽसेविता । (५)
गाथा - १२८४ ८७५ [३७१]