________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
५२४
*********
पाणिग्रहणकाले च स तस्याः पाणिमग्रहीत् । ऋतुकाले च तामूचे, चरुं ब्राह्मयं पचामि ते ।२३। भवत्वेवं तथा कान्त !, स्वसा मे हस्तिनापुरे । अनन्तवीर्यभार्याऽस्ति, तस्याः क्षात्रं चरुं पच ॥ २४ ॥ स पक्त्वा द्वौ च तस्या, आर्पयत् साप्यचिन्तयत् । जाताऽटवीमृगी तावदहं मैवं सुतोऽपिभूत् ॥ २५ ॥ ततः क्षात्रं स्वयं प्राश, ब्राह्मयं जाम्ये न्ययोजयत् । अभूद्रामः सुतोऽथास्याः, कार्त्तवीर्यः स्वसुः पुनः । २६ । रामेऽथ यौवनं प्राप्ते, तत्राऽऽगात् कोऽपि खेचरः । स चाऽकस्मादभून्मन्दो, रामेण प्रतिपालितः । २७ । पशुविद्यां स तस्याऽदात्तां च सोऽसाधयद्वने । पर्शुराम इति ख्यातस्ततः स पर्शुशस्त्रतः । २८ । अन्यदा रेणुकाऽयासीद्भगिनीवेश्म तत्र च । भगिनीवल्लभाऽऽसङ्गात् पुत्ररत्नमजीजनत् । २९ । जमदग्निरथाऽऽनैषीत्सपुत्रामपि तां ततः । रुषा व्यनीनशद्रामः सपुत्रामपि रेणुकाम् ॥३०॥ तद्भगिन्या श्रुतं तच कथितं स्वपतेस्ततः । सोऽथाऽऽगत्याऽऽश्रमं भक्त्वा, गृहीत्वा गास्ततोऽव्रजत् ॥३१ । पश्चात्परशुरामेण धावित्वा पर्शुना हतः । कार्त्तवीर्योऽभवद्राजा, ताराजानिस्तदङ्गजः ॥ ३२ ॥ सोऽथाऽन्यदा पितुर्मृत्युं ज्ञात्वा रामकृतं रुषा । आगत्य पितरं तस्य, जमदग्निममारयत् ।३३।
१. 'ब्राह्म' ख● 'ताराजानिः' तारा पत्नी यस्य स कार्त्तवीर्यः * तदङ्गजः तस्य अनन्तवीर्यस्याङ्गजः पुत्रः कार्त्तवीर्यः ।
**************
*********
आ.नि.
नमस्कार
निर्युक्तिः । वस्तुद्वारे क्रोधे जमदग्निकथा । गाथा - ९९८
५२४
[२०]