________________
आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः
आ.नि.. नमस्कारनियुक्तिः । वस्तुद्वारे क्रोधे जमदग्निकथा। गाथा-९१८
ऊचे प्रत्येमि चेदेतं, शपथं कुरुषे प्रिय ! । ऋषेरेतस्य पापेन, लिप्ये नाऽऽयामि यद्यहम् ।१२। उवाच चटकः कान्ते !, शपथं न करोम्यमुम् । महर्षिः क्षुभितोऽवोचत्, तो पाणिभ्यां विधृत्य सः ।१३। आ: पापौ ! पातकं किं मे, यदेवं जल्पथो मिथः । ऊचतुस्तौ महर्षे ! त्वं, मा कुपः शृणु नौ वचः ।१४। अपुत्रस्य गति स्ति, स्वर्गो नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्वा, पश्चात्स्वर्ग गमिष्यसि ।१५। स मुनिस्तद्वचो मेने, मुक्तौ तौ जग्मतुर्दिवम् । मिथ्यादृगथ सम्बुद्धो, देवः सम्यक्त्वमात्तवान् ।१६। तत्त्यक्त्वा तापनाकष्टं, समासहस्रपालितम् । जमदग्निर्ययो मूढो, नगरं मृगकोष्ठकम् ।१७। जितशत्रुर्नृपस्तत्र, प्रणम्येत्याह किं ददे । स ऊचे शतपुत्रीक !, पुत्रीमेकां प्रयच्छ मे ।१८। शापभीरूपोऽवादीद्या त्वामिच्छति साऽस्तु ते । स कन्यान्तःपुरं प्राप्तस्ताभिस्तं वीक्ष्य थूत्कृतम् ।१९। ऊचुश्च किं तवोद्वोढुं, कालो मूढेष किं मृतेः । सोऽथ तश्चेष्टया रुष्टः, शप्त्वा कुब्जीचकार ताः ।२०। खेलन्ती रेणुनैकाऽभूत्, सुताऽस्यै ढौकितं फलम् । उक्ता चेच्छसि साऽऽदत्त, तत्करेणाऽऽददे स ताम् ।२१। ता अथोपस्थिताः कुब्जाः, श्यालिकात्वाइजूकृताः । स सगोदासिकाद्यां तां, दत्तां राज्ञाऽऽश्रमेऽनयत् ।२२। .गावश्च दासिकाच गोदासिकाः, ता आद्या येषां परिजनानां ते. गोदासिकाद्याः, गोदासिकायेः सह वर्त्तते या सा सगोदासिकाचा, ताम् इत्यर्थः ।
** 紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧業
५२३
資紧紧紧紧紧紧紧紧蒙紧紧紧紧紧紧紧紧紧紧紧
५२३ [१९]