SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः ८७३ सत्यसन्धो नृपः सौधं, चक्रेऽथ नगराबहिः । आयाताः स्म राजगृहाधामो राजगृहेऽधुना ।७। इति लोकोक्तितो जज्ञे, तत्र राजगृहं पुरम् । लग्ने प्रदीपने तस्मिन्नाकर्षत्कोऽपि किञ्चन ।८। भम्भां तु श्रेणिकश्चक्रे, भम्भासाराभिधोऽथ स: । राज्ञाऽतिवल्लभोऽप्येष, न तथा सत्कृतः पुनः ।९। मान्यः कुमारैौर्यंत, तदसो शिथिलो धृतः । अन्ये कुमाराश्चेष्टन्ते, महा श्रेणिकश्च तान् ।१०। दृष्ट्वाऽपमानमाबिभ्रद्ययो वेणातटं पुरम् । अग्रेतनं कथाखण्डं नमस्कारे निवेदितम् ।११। अथ धर्मच्छलाऽऽनीताभयस्याऽवन्तिभूभुजा । तद्भार्या चागता पूर्व, दत्ता सा केति कथ्यते ।१२। श्रेणिकस्य सहद्विद्याधरस्तन्मैत्र्यवृद्धये । सेनाभिधां स्वसारं स्वां, श्रेणिकस्तस्य दत्तवान् ।१३। साऽभूद्विद्याधरस्येष्टा, तामथाऽनन् सपत्निकाः । तत्पुत्री श्रेणिकस्याऽऽपि, तेन मेषापि मार्यताम् ।१४ । प्रदत्ता यौवनं प्राप्ताऽभयस्येष्टा च साऽभवत् । तत्प्रियाभिरथान्याभिर्मातङ्गीमवलग्य सा ।१५। आलं प्रदाप्य विद्याभिस्त्याजिता गहने बने । दृष्टा तपस्विभिः पृष्टा, कासि त्वं सा स्वमब्रवीत् ।१६। पूर्वजा: श्रेणिकास्ते तैः, सोचे दुहितृजाऽसि नः । अर्पिता सा शिवादेव्यै, तैर्गत्वोजयिनी पुरीम् ।१७। तया सहाऽवसत्तत्राऽभयो राज्य इवात्मनः । प्रद्योतनपतेश्चास्ति, दिव्या रत्नचतुष्टयी ।२८। १. 'श्रेणिकस्यतेः सोचे' - ल, । ते च श्रेणिकस्य पर्वगास्तापसाः इत्यर्थः । आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहः ग्रहणासेवनशिक्षाद्वयाऽऽ सेविता (५) श्रेणिकः । गाथा-१२८४ ८७३ [३६९] k********* 賽蒙蒙蒙蒙蒙蒙
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy