________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
गन्धाम्बुपुष्पवर्षाणि, तस्योपरि सुरा व्यधुः । आचार्यास्तजनैः पृष्टास्तमिष्टगतिगं जगुः ॥३१॥ सुभद्रा सस्नुषा तत्र, वीक्ष्य तं कृतदुःकष्किारम् । प्रवव्राज स्थितैका तु, गुर्विणी तत्सुतस्ततः ।३२। अचीकरदेवकुलं, स्मशानेऽद्धतमुच्छ्रितम् । तदिदानीं महाकालं, जातं लोकपरिग्रहात् ।३३। आर्यमहागिरीणामनिश्रितं तपः । पञ्चमं शिक्षाद्वारमाह -
खिइवणउसभकुसग्गं, रायगिहं चंपपाटलीपुत्तं । नंदे सगडाले थूल-भद्दसिरिए वररुई य ।।१२८४।। क्षितिप्रतिष्ठितं नाम, नगरं क्षीणवास्तुकम् । जितशत्रुर्नृपोऽन्यत्र, स्थानं तद्विद्धिरक्षयत् ।। दृष्टं तेश्चणकक्षेत्रं, प्राज्यपुष्पफलान्वितम् । अकार्षीञ्चणकपुरं, तत्र तत्कथनानृपः ।२। क्षीणवास्तुनि तत्रापि, चरन्तं वृषभं वने । दृष्ट्वाऽन्याजय्यमृषभपुरं तत्र व्यधानृपः ।३। तत्रापि क्षयिणि प्रेक्ष्य, कुशस्तम्बं महोच्छ्रितम् । तद्विदोऽकारयंस्तत्र, कुशाग्रपुरपत्तनम् ।४। तदा प्रसेनजिद्राजा, तन्मुहुर्दह्यतेऽग्निना । लोकभीत्यै ततो राजा, घोषयामास यगृहात् ।५। उत्थास्यत्यनलः सोऽतः, पुरान्निसारयिष्यते । सूदप्रमादादन्येार्गृहाद्राज्ञोऽग्निरुत्थितः ।६। १. व्यधापयन्' प.छ पल, । २. 'द्राज्ञा' - ल, . तदधुना महाकालाख्यं जने प्रसिद्ध द्विजेरात्तम् ।
आ.नि. प्रतिक्रमणा
ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहः ग्रहणासेवनशिक्षाद्वयाऽऽसेविता।
८७२
*राजगृहपुरोत्पत्तिः। गाथा-१२८४
८७२ [३६८]
最業業職業紧紧靠紧紧紧器
K****###