SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः गजेन्द्रारूढ एवाथ, त्रिः प्रादक्षणयत्प्रभुम् । ततो दशार्णकूटाख्ये, तत्पदान्युत्थितान्यगे ।१९। देवानुभावात्ख्यातोऽथ, गजेन्द्रपद इत्यसौ । तस्मिन्महागिरिभक्तं, प्रत्याख्याय दिवं ययो ।२०। सुहस्तिसूरयोऽन्येधुर्जग्मुरुजयिनी पुरीम् । सुभद्रायानशालायां, विशालायां च ते स्थिताः ।२१। एकदा नलिनीगुल्माध्ययनं पर्यवर्तयन् । सुभद्राभूस्तदाऽवन्तिसुकुमालो महर्द्धिकः ।२२। पत्नीद्वात्रिंशता साधं, सोधे सप्ततलेऽललत् । सुप्तबुद्धः स तच्छ्रुत्वा, जातजातिस्मृतिः क्षणात् ।२३। आगत्याऽवोचतावन्तिसुकुमालोऽस्म्यहं प्रभो !। अभूवं नलिनीगुल्मे, देवः प्राच्यतमे भवे ।२४। कथं तद्वित्थ यूयं किं, यूयमप्यागतास्ततः । गुरवोप्यभ्यधुर्भद्र !, तद्विद्यो वयमागमात् ।२५।। तत्कथं लभ्यते स्वामित्रूचुस्ते भद्र ! संयमात् । सोऽवग् न संयमं कर्तुं, चिरं शक्तोऽस्मि किं पुनः ।२६। तदर्थी व्रतमादाय, करिष्यामीङ्गिनीमृतिम् । अपृच्छज्जननीं नैच्छल्लोचं सोऽथोऽकृत स्वयम् ।२७। लिङ्गं गुरुर्ददौ सोऽगात्ततः कन्थारिकावने । तस्थौ प्रतिमया तत्र, स्मशानेऽनशनी मुनिः ॥२८॥ स्फुटत्पदासृग्गन्धेनाऽऽकृष्टा तत्र शिवाऽभ्यगात् । एकतः सा शिवाऽखादत्तदपत्यानि चान्यतः ।२९ । प्रथमे प्रहरे जानू, ऊरुस्तम्भे द्वितीयके । तृतीये जठरं तुर्ये, मृत्वा स्थानेऽजनीप्सिते ।३०। आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहै: ऐहिकफलानेपक्ष* तपःकारिता। ८७१ आर्यमहागिरिः। गाथा-१२८३ ८७१ [३६७]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy