SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति: श्रीतिलकाचार्य लघुवृत्तिः ८६९ खेदस्तस्याप्यभूद्राज्ञः शक्रेणैवं च भेषितः । ऋषिघातक ! वध्योऽसि, चेत्प्रव्रजसि मुच्यसे |४ | स तदैव प्रवव्राजाऽभिग्रहं चात्तवानमुम् । भिक्षागतः स्मरिष्याम्येतद्भोक्ष्ये तदा न हि ॥५॥ त्यजामि चार्द्धभुक्तेऽन्यदेवं नाऽभुक्त जातु सः । द्रव्यापत्तस्य भावापज्जाता दण्डमुनेः पुनः | ६ | तुर्यमनिश्रतोपधानद्वारमाह - पाडलिपुत्त महागिरि, अज्जसुहत्थी य सिट्ठि वसुभूई । वइदिसि उज्जेणीए जियपडिमा एलकच्छं च ।।१२८३ ।। शिष्यौ द्वौ स्थूलभद्रस्य, महागिरिसुहस्तिनौ । महागिरिर्महासत्त्वो, गणं दत्त्वा सुहस्तिनः ॥ १ । जिनकल्पव्यवच्छिन्नेप्यभ्यासे तस्य वर्त्तते । विहारेणान्यदैतां तौ, पाटलीपुत्रपत्तनम् ॥२॥ तत्र श्रेष्ठी वसुभूतिः, सुहस्तिप्रतिबोधितः । श्रावकोऽभूदथाऽवादीद्बोध्यन्तां स्वजना मम ॥ ३ ॥ ततः सुहस्ती तद्रे, गत्वा धर्ममुपादिशत् । महागिरिस्तदा तत्राऽऽयासीद्धिक्षाकृतेऽथ तान् ॥४॥ दृष्ट्वोत्तस्थौ सुहस्ती द्राग्वसुभूतिरथाऽब्रवीत् । गुरवो वोप्यमी तेऽथ, चक्रुस्तद्गुणसंस्तवम् ॥५ । एवमावेद्य तेषां ते प्रदायाणुव्रतान्यगुः । वसुभूतिर्द्वितीयेऽह्नि, स्वजनानूचिवानिति ॥ ६ । १. 'मुच्यते' ख २. 'दागातां' ख ल । ***************************** आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहैः । ऐहिकफलानपेक्षा तपः कारिता । (४) आर्यमहागिरिः । गाथा - १२८३ ८६९ [३६५ ]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy