________________
आ.नि.
आवश्यक-* नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
प्रतिक्रमणाध्ययनम् सूत्रव्याख्या
द्वात्रिंशता योगसङ्ग्रहः।
आपत्सु दृढधर्मता ।
८६८
तृतीयद्वारे द्रव्यापधुदाहरणं -
उजेणीए धणवसु, अणगारे धम्मघोस चंपाए । अडवीइ सत्थविब्भम, वोसिरणं सिज्झणा चेव ।।१२८१।। उज्जयिन्यां धनवसुश्चम्पां गन्तुमना वणिक् । धनवत् घोषयामास, सार्थवाहोऽभवत्ततः ।१। धर्मघोषोऽनगारस्तमनुज्ञाप्य सहाचलत् । अटव्यां च गतः सार्थः, स पुलिन्देविलोडितः ।२। इतस्तत: स नष्टोऽगान्मुनिश्चान्यैः समं ययौ । कन्दमूलानि खादन्ति, ते पिबन्त्यम्बु नेस्रम् ।३। निमन्त्रितः स तैनॆच्छत्तस्थो शुद्धशिलातले । प्रत्याख्याताशन: प्राप्तकेवलः सिद्धिमासदत् ।४।। क्षेत्राभावे क्षेत्रापत् । अवमोदरिकादिः कालापत् । भावापधुदाहरणं -
महुराइ जउण राया, जमुणावंकेय दंडमणगारे । वहणं च कालकरणं, सक्कागमणं च पव्वजा ।।१२८२।। इहाऽभून्मथुरापुर्या, यवनो नाम भूपतिः । यमुनावक्रमुद्यानं, यमुनायाश्च कूपरे ।१। आतापयन् मुनिर्दण्डो, भूभुजाऽदर्शि निर्यता । स रोषातं फलेनाऽहन्, दृषद्राशि परे व्यधुः ।२। न चुकोपोद्भवद्भावः, केवलं प्राप्य निर्वृतः । तदैवागत्य शक्राद्येविदधे महिमोत्सवः ।। ऋषभस्वामिजीवो धनसार्थवाह इव ।
द्रव्ये धर्मघोषः भावे-दण्डमुनिः। गाथा-१२८१
१२८२ ८६८ [३६४]
"
靠靠靠靠靠靠