________________
*
**
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
८६५
दूरल्लक्खविया ग्रामः । फलहीशब्दो देश्यो वउणिवाची (?) ।।१२७९।।
आ.नि. उज्जयिन्यामुज्जयिन्यां, समस्तनगरीवली: । जितशत्रुर्नृपस्तत्र, मल्लस्तस्याट्टनाभिधः ।।
प्रतिक्रमणा इतश्च सोपारपुरेऽभवत्सिंहगिरिनृपः । मल्लो जयति यस्तस्य, दत्ते द्रव्यमसौ बहु ।२।
ध्ययनम् पताकां हरते तत्र, गत्वा प्रत्यब्दमट्टनः । जित्वा तद्दानमादायाऽऽयाति स्वां नगरीं सदा ।३।
सूत्रव्याख्या अर्थकदा स राट् दध्यो, जित्वासौ पारराष्ट्रिकः । याति प्रतिसमं यत्तन्मम राज्यस्य लाघवम् ।४।
द्वात्रिंशता अथैको माच्छिकः क्वापि, दृष्टो राज्ञा पिबन् वसाम् । बलं विलोक्य तस्याथ, पोषितः स्निग्धभोजनः ।५।
* योगसङ्ग्रहः
___शिष्यस्य अट्टनः स तथैवागात्तं मल्लो माच्छिकोऽजयत् । स्वावासं विमुखः सोऽथाऽगमद्दध्यो च चेतसि ।६।
*निःशल्यालोचना त्रुट्यद्वलोऽहं वृद्धत्वाधुवासावुच्छलबलः । दिदृक्षुस्तस्य मल्लस्य, प्रतिमल्लमथाट्टनः १७।
* ग्राहिता । (१) कर्षकं वलितोऽद्राक्षीद्धलमेकेन पाणिना । वाहयन्तं द्वितीयेनोत्खनन्तं फलहीलताः ।८।
अट्टनमल्लः । स्थित्वा तस्यक्षताहारं, हारकं यावदाहरत् । नीहारं चाल्पमत्यन्तं, दृष्ट्वा तद्वलरञ्जितः ।९।
गाथा-१२७९ त्वामीश्वरी करोमीति, प्रलोभ्य तमथाट्टनः । तत्पत्न्या वर्तनं दत्वा, निन्ये सह निजां पुरीम् ।१०।
८६५ १. 'रावलेः' छ प, । • 'फलिहत्ति' बपन्यस्ता (कर्पासं) इति ज्ञानसागरचूर्णा, फलिहति' झण्टान् त्रोटयन्तं दृष्ट्वा इति दीपिकायाम्, एगेण हत्थेण फलहिओ-कर्पासमुत्पाट्यति इति
[३६१] हारिभद्रीयवृतौ । * फलही - कर्पासः ।
F%%*****
RRRRRRXX